Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तटस्थ

तटस्थ /taṭa-stha/
1) стоящий на берегу
2) безразличный, равнодушный

Adj., m./n./f.

m.sg.du.pl.
Nom.taṭasthaḥtaṭasthautaṭasthāḥ
Gen.taṭasthasyataṭasthayoḥtaṭasthānām
Dat.taṭasthāyataṭasthābhyāmtaṭasthebhyaḥ
Instr.taṭasthenataṭasthābhyāmtaṭasthaiḥ
Acc.taṭasthamtaṭasthautaṭasthān
Abl.taṭasthāttaṭasthābhyāmtaṭasthebhyaḥ
Loc.taṭasthetaṭasthayoḥtaṭastheṣu
Voc.taṭasthataṭasthautaṭasthāḥ


f.sg.du.pl.
Nom.taṭasthātaṭasthetaṭasthāḥ
Gen.taṭasthāyāḥtaṭasthayoḥtaṭasthānām
Dat.taṭasthāyaitaṭasthābhyāmtaṭasthābhyaḥ
Instr.taṭasthayātaṭasthābhyāmtaṭasthābhiḥ
Acc.taṭasthāmtaṭasthetaṭasthāḥ
Abl.taṭasthāyāḥtaṭasthābhyāmtaṭasthābhyaḥ
Loc.taṭasthāyāmtaṭasthayoḥtaṭasthāsu
Voc.taṭasthetaṭasthetaṭasthāḥ


n.sg.du.pl.
Nom.taṭasthamtaṭasthetaṭasthāni
Gen.taṭasthasyataṭasthayoḥtaṭasthānām
Dat.taṭasthāyataṭasthābhyāmtaṭasthebhyaḥ
Instr.taṭasthenataṭasthābhyāmtaṭasthaiḥ
Acc.taṭasthamtaṭasthetaṭasthāni
Abl.taṭasthāttaṭasthābhyāmtaṭasthebhyaḥ
Loc.taṭasthetaṭasthayoḥtaṭastheṣu
Voc.taṭasthataṭasthetaṭasthāni





Monier-Williams Sanskrit-English Dictionary
---

  तटस्थ [ taṭastha ] [ taṭa-stha ] m. f. n. standing on a declivity or bank Lit. Naish. iii , 55

   [ taṭastha ] = [ -sthita ] , Lit. Mālatim. Lit. Naish. iii , 55

   m. an indifferent person (neither friend nor foe) Lit. W.

   n. a property distinct from the nature of the body and yet that by which it is known , spiritual essence , Lit. Vedântak.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,