Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपम

अपम /apama/
1) самый отдалённый
2) последний

Adj., m./n./f.

m.sg.du.pl.
Nom.apamaḥapamauapamāḥ
Gen.apamasyaapamayoḥapamānām
Dat.apamāyaapamābhyāmapamebhyaḥ
Instr.apamenaapamābhyāmapamaiḥ
Acc.apamamapamauapamān
Abl.apamātapamābhyāmapamebhyaḥ
Loc.apameapamayoḥapameṣu
Voc.apamaapamauapamāḥ


f.sg.du.pl.
Nom.apamāapameapamāḥ
Gen.apamāyāḥapamayoḥapamānām
Dat.apamāyaiapamābhyāmapamābhyaḥ
Instr.apamayāapamābhyāmapamābhiḥ
Acc.apamāmapameapamāḥ
Abl.apamāyāḥapamābhyāmapamābhyaḥ
Loc.apamāyāmapamayoḥapamāsu
Voc.apameapameapamāḥ


n.sg.du.pl.
Nom.apamamapameapamāni
Gen.apamasyaapamayoḥapamānām
Dat.apamāyaapamābhyāmapamebhyaḥ
Instr.apamenaapamābhyāmapamaiḥ
Acc.apamamapameapamāni
Abl.apamātapamābhyāmapamebhyaḥ
Loc.apameapamayoḥapameṣu
Voc.apamaapameapamāni





Monier-Williams Sanskrit-English Dictionary

अपम [ apama ] [ apamá m. f. n. ( fr. [ ápa ] ) , the most distant , the last Lit. RV. x , 39 , 3 Lit. AV. x , 4 , 1

[ apama m. (in astron.) the declination of a planet.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,