Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दण्डवन्त्

दण्डवन्त् /daṇḍavant/
1) носящий палку
2) снабжённый рукояткой
3) владеющий большим войском

Adj., m./n./f.

m.sg.du.pl.
Nom.daṇḍavāndaṇḍavantaudaṇḍavantaḥ
Gen.daṇḍavataḥdaṇḍavatoḥdaṇḍavatām
Dat.daṇḍavatedaṇḍavadbhyāmdaṇḍavadbhyaḥ
Instr.daṇḍavatādaṇḍavadbhyāmdaṇḍavadbhiḥ
Acc.daṇḍavantamdaṇḍavantaudaṇḍavataḥ
Abl.daṇḍavataḥdaṇḍavadbhyāmdaṇḍavadbhyaḥ
Loc.daṇḍavatidaṇḍavatoḥdaṇḍavatsu
Voc.daṇḍavandaṇḍavantaudaṇḍavantaḥ


f.sg.du.pl.
Nom.daṇḍavatādaṇḍavatedaṇḍavatāḥ
Gen.daṇḍavatāyāḥdaṇḍavatayoḥdaṇḍavatānām
Dat.daṇḍavatāyaidaṇḍavatābhyāmdaṇḍavatābhyaḥ
Instr.daṇḍavatayādaṇḍavatābhyāmdaṇḍavatābhiḥ
Acc.daṇḍavatāmdaṇḍavatedaṇḍavatāḥ
Abl.daṇḍavatāyāḥdaṇḍavatābhyāmdaṇḍavatābhyaḥ
Loc.daṇḍavatāyāmdaṇḍavatayoḥdaṇḍavatāsu
Voc.daṇḍavatedaṇḍavatedaṇḍavatāḥ


n.sg.du.pl.
Nom.daṇḍavatdaṇḍavantī, daṇḍavatīdaṇḍavanti
Gen.daṇḍavataḥdaṇḍavatoḥdaṇḍavatām
Dat.daṇḍavatedaṇḍavadbhyāmdaṇḍavadbhyaḥ
Instr.daṇḍavatādaṇḍavadbhyāmdaṇḍavadbhiḥ
Acc.daṇḍavatdaṇḍavantī, daṇḍavatīdaṇḍavanti
Abl.daṇḍavataḥdaṇḍavadbhyāmdaṇḍavadbhyaḥ
Loc.daṇḍavatidaṇḍavatoḥdaṇḍavatsu
Voc.daṇḍavatdaṇḍavantī, daṇḍavatīdaṇḍavanti





Monier-Williams Sanskrit-English Dictionary

  दण्डवत् [ daṇḍavat ] [ daṇḍá-vat ] m. f. n. ( Lit. Pāṇ. 5-2 , 115 Lit. Kāś.) carrying a staff Lit. Hcat. i , 11 , 566

   furnished with a handle Lit. KātyŚr. xxvi

   having a large army Lit. Ragh. xvii Lit. Kām. xiii , 37

   [ daṇḍavat ] ind. like a stick Lit. Vishṇ. xxviii , 5

   ( with [ pra-ṇamya ] , prostrating the bodyin a straight line , Lit. AdhyR. Introd. 5.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,