Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्षक

कर्षक /karṣaka/
1. пашущий; обрабатывающий землю
2. m. пахарь, земледелец

Adj., m./n./f.

m.sg.du.pl.
Nom.karṣakaḥkarṣakaukarṣakāḥ
Gen.karṣakasyakarṣakayoḥkarṣakāṇām
Dat.karṣakāyakarṣakābhyāmkarṣakebhyaḥ
Instr.karṣakeṇakarṣakābhyāmkarṣakaiḥ
Acc.karṣakamkarṣakaukarṣakān
Abl.karṣakātkarṣakābhyāmkarṣakebhyaḥ
Loc.karṣakekarṣakayoḥkarṣakeṣu
Voc.karṣakakarṣakaukarṣakāḥ


f.sg.du.pl.
Nom.karṣakākarṣakekarṣakāḥ
Gen.karṣakāyāḥkarṣakayoḥkarṣakāṇām
Dat.karṣakāyaikarṣakābhyāmkarṣakābhyaḥ
Instr.karṣakayākarṣakābhyāmkarṣakābhiḥ
Acc.karṣakāmkarṣakekarṣakāḥ
Abl.karṣakāyāḥkarṣakābhyāmkarṣakābhyaḥ
Loc.karṣakāyāmkarṣakayoḥkarṣakāsu
Voc.karṣakekarṣakekarṣakāḥ


n.sg.du.pl.
Nom.karṣakamkarṣakekarṣakāṇi
Gen.karṣakasyakarṣakayoḥkarṣakāṇām
Dat.karṣakāyakarṣakābhyāmkarṣakebhyaḥ
Instr.karṣakeṇakarṣakābhyāmkarṣakaiḥ
Acc.karṣakamkarṣakekarṣakāṇi
Abl.karṣakātkarṣakābhyāmkarṣakebhyaḥ
Loc.karṣakekarṣakayoḥkarṣakeṣu
Voc.karṣakakarṣakekarṣakāṇi





Monier-Williams Sanskrit-English Dictionary

 कर्षक [ karṣaka ] [ karṣaka m. f. n. pulling to and fro , dragging , tormenting , vexing Lit. AgP.

  ploughing , one who ploughs or lives by tillage , a husbandman Lit. Gaut. Lit. MBh. Lit. Yājñ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,