Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जितेन्द्रिय

जितेन्द्रिय /jitendriya/ (/jita + indriya/) bah. победивший или обуздавший свой чувства; аскетический

Adj., m./n./f.

m.sg.du.pl.
Nom.jitendriyaḥjitendriyaujitendriyāḥ
Gen.jitendriyasyajitendriyayoḥjitendriyāṇām
Dat.jitendriyāyajitendriyābhyāmjitendriyebhyaḥ
Instr.jitendriyeṇajitendriyābhyāmjitendriyaiḥ
Acc.jitendriyamjitendriyaujitendriyān
Abl.jitendriyātjitendriyābhyāmjitendriyebhyaḥ
Loc.jitendriyejitendriyayoḥjitendriyeṣu
Voc.jitendriyajitendriyaujitendriyāḥ


f.sg.du.pl.
Nom.jitendriyājitendriyejitendriyāḥ
Gen.jitendriyāyāḥjitendriyayoḥjitendriyāṇām
Dat.jitendriyāyaijitendriyābhyāmjitendriyābhyaḥ
Instr.jitendriyayājitendriyābhyāmjitendriyābhiḥ
Acc.jitendriyāmjitendriyejitendriyāḥ
Abl.jitendriyāyāḥjitendriyābhyāmjitendriyābhyaḥ
Loc.jitendriyāyāmjitendriyayoḥjitendriyāsu
Voc.jitendriyejitendriyejitendriyāḥ


n.sg.du.pl.
Nom.jitendriyamjitendriyejitendriyāṇi
Gen.jitendriyasyajitendriyayoḥjitendriyāṇām
Dat.jitendriyāyajitendriyābhyāmjitendriyebhyaḥ
Instr.jitendriyeṇajitendriyābhyāmjitendriyaiḥ
Acc.jitendriyamjitendriyejitendriyāṇi
Abl.jitendriyātjitendriyābhyāmjitendriyebhyaḥ
Loc.jitendriyejitendriyayoḥjitendriyeṣu
Voc.jitendriyajitendriyejitendriyāṇi





Monier-Williams Sanskrit-English Dictionary
---

  जितेन्द्रिय [ jitendriya ] [ jitendriya ] m. f. n. = [ °tākṣa ] Lit. Mn. ii vi f. Lit. R. i

   [ jitendriya ] m. an ascetic Lit. W.

   N. of a man (author of a Nibandha)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,