Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मयोभव

मयोभव /mayobhava/
1.
1) приятный
2) живительный; освежающий
2. m.
1) услада, отрада
2) подкрепление; освежение

Adj., m./n./f.

m.sg.du.pl.
Nom.mayobhavaḥmayobhavaumayobhavāḥ
Gen.mayobhavasyamayobhavayoḥmayobhavānām
Dat.mayobhavāyamayobhavābhyāmmayobhavebhyaḥ
Instr.mayobhavenamayobhavābhyāmmayobhavaiḥ
Acc.mayobhavammayobhavaumayobhavān
Abl.mayobhavātmayobhavābhyāmmayobhavebhyaḥ
Loc.mayobhavemayobhavayoḥmayobhaveṣu
Voc.mayobhavamayobhavaumayobhavāḥ


f.sg.du.pl.
Nom.mayobhavāmayobhavemayobhavāḥ
Gen.mayobhavāyāḥmayobhavayoḥmayobhavānām
Dat.mayobhavāyaimayobhavābhyāmmayobhavābhyaḥ
Instr.mayobhavayāmayobhavābhyāmmayobhavābhiḥ
Acc.mayobhavāmmayobhavemayobhavāḥ
Abl.mayobhavāyāḥmayobhavābhyāmmayobhavābhyaḥ
Loc.mayobhavāyāmmayobhavayoḥmayobhavāsu
Voc.mayobhavemayobhavemayobhavāḥ


n.sg.du.pl.
Nom.mayobhavammayobhavemayobhavāni
Gen.mayobhavasyamayobhavayoḥmayobhavānām
Dat.mayobhavāyamayobhavābhyāmmayobhavebhyaḥ
Instr.mayobhavenamayobhavābhyāmmayobhavaiḥ
Acc.mayobhavammayobhavemayobhavāni
Abl.mayobhavātmayobhavābhyāmmayobhavebhyaḥ
Loc.mayobhavemayobhavayoḥmayobhaveṣu
Voc.mayobhavamayobhavemayobhavāni




существительное, м.р.

sg.du.pl.
Nom.mayobhavaḥmayobhavaumayobhavāḥ
Gen.mayobhavasyamayobhavayoḥmayobhavānām
Dat.mayobhavāyamayobhavābhyāmmayobhavebhyaḥ
Instr.mayobhavenamayobhavābhyāmmayobhavaiḥ
Acc.mayobhavammayobhavaumayobhavān
Abl.mayobhavātmayobhavābhyāmmayobhavebhyaḥ
Loc.mayobhavemayobhavayoḥmayobhaveṣu
Voc.mayobhavamayobhavaumayobhavāḥ



Monier-Williams Sanskrit-English Dictionary
---

  मयोभव [ mayobhava ] [ mayo-bhavá ] m. f. n. causing pleasure , delighting Lit. VS.

   [ mayobhava ] m. refreshment , delight Lit. ĀpŚr.

   N. of a man (pl. his descendants) Lit. Pravar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,