Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाववन्त्

भाववन्त् /bhāvavant/ грам. находящийся в каком-л. состоянии

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāvavānbhāvavantaubhāvavantaḥ
Gen.bhāvavataḥbhāvavatoḥbhāvavatām
Dat.bhāvavatebhāvavadbhyāmbhāvavadbhyaḥ
Instr.bhāvavatābhāvavadbhyāmbhāvavadbhiḥ
Acc.bhāvavantambhāvavantaubhāvavataḥ
Abl.bhāvavataḥbhāvavadbhyāmbhāvavadbhyaḥ
Loc.bhāvavatibhāvavatoḥbhāvavatsu
Voc.bhāvavanbhāvavantaubhāvavantaḥ


f.sg.du.pl.
Nom.bhāvavatābhāvavatebhāvavatāḥ
Gen.bhāvavatāyāḥbhāvavatayoḥbhāvavatānām
Dat.bhāvavatāyaibhāvavatābhyāmbhāvavatābhyaḥ
Instr.bhāvavatayābhāvavatābhyāmbhāvavatābhiḥ
Acc.bhāvavatāmbhāvavatebhāvavatāḥ
Abl.bhāvavatāyāḥbhāvavatābhyāmbhāvavatābhyaḥ
Loc.bhāvavatāyāmbhāvavatayoḥbhāvavatāsu
Voc.bhāvavatebhāvavatebhāvavatāḥ


n.sg.du.pl.
Nom.bhāvavatbhāvavantī, bhāvavatībhāvavanti
Gen.bhāvavataḥbhāvavatoḥbhāvavatām
Dat.bhāvavatebhāvavadbhyāmbhāvavadbhyaḥ
Instr.bhāvavatābhāvavadbhyāmbhāvavadbhiḥ
Acc.bhāvavatbhāvavantī, bhāvavatībhāvavanti
Abl.bhāvavataḥbhāvavadbhyāmbhāvavadbhyaḥ
Loc.bhāvavatibhāvavatoḥbhāvavatsu
Voc.bhāvavatbhāvavantī, bhāvavatībhāvavanti





Monier-Williams Sanskrit-English Dictionary

  भाववत् [ bhāvavat ] [ bhāvá-vat ] m. f. n. being in any state or condition Lit. Pāṇ. 2-3 , 37 Sch. ( cf. g. [ rasādi ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,