Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधरौष्ठ

अधरौष्ठ /adharauṣṭha/ (/adhara + oṣṭhe/) л. см. अधरोष्ठ

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adharauṣṭhamadharauṣṭheadharauṣṭhāni
Gen.adharauṣṭhasyaadharauṣṭhayoḥadharauṣṭhānām
Dat.adharauṣṭhāyaadharauṣṭhābhyāmadharauṣṭhebhyaḥ
Instr.adharauṣṭhenaadharauṣṭhābhyāmadharauṣṭhaiḥ
Acc.adharauṣṭhamadharauṣṭheadharauṣṭhāni
Abl.adharauṣṭhātadharauṣṭhābhyāmadharauṣṭhebhyaḥ
Loc.adharauṣṭheadharauṣṭhayoḥadharauṣṭheṣu
Voc.adharauṣṭhaadharauṣṭheadharauṣṭhāni



Monier-Williams Sanskrit-English Dictionary

  अधरौष्ठ [ adharauṣṭha ] [ adharauṣṭha m. the lower lip

   [ adharauṣṭha n. the lower and upper lip.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,