Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अव्य

अव्य /avya/
1.
1) овечий
2) сделанный из шерсти или волос
2. n. волосяное сито (для сомы)

Adj., m./n./f.

m.sg.du.pl.
Nom.avyaḥavyauavyāḥ
Gen.avyasyaavyayoḥavyānām
Dat.avyāyaavyābhyāmavyebhyaḥ
Instr.avyenaavyābhyāmavyaiḥ
Acc.avyamavyauavyān
Abl.avyātavyābhyāmavyebhyaḥ
Loc.avyeavyayoḥavyeṣu
Voc.avyaavyauavyāḥ


f.sg.du.pl.
Nom.avyāavyeavyāḥ
Gen.avyāyāḥavyayoḥavyānām
Dat.avyāyaiavyābhyāmavyābhyaḥ
Instr.avyayāavyābhyāmavyābhiḥ
Acc.avyāmavyeavyāḥ
Abl.avyāyāḥavyābhyāmavyābhyaḥ
Loc.avyāyāmavyayoḥavyāsu
Voc.avyeavyeavyāḥ


n.sg.du.pl.
Nom.avyamavyeavyāni
Gen.avyasyaavyayoḥavyānām
Dat.avyāyaavyābhyāmavyebhyaḥ
Instr.avyenaavyābhyāmavyaiḥ
Acc.avyamavyeavyāni
Abl.avyātavyābhyāmavyebhyaḥ
Loc.avyeavyayoḥavyeṣu
Voc.avyaavyeavyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avyamavyeavyāni
Gen.avyasyaavyayoḥavyānām
Dat.avyāyaavyābhyāmavyebhyaḥ
Instr.avyenaavyābhyāmavyaiḥ
Acc.avyamavyeavyāni
Abl.avyātavyābhyāmavyebhyaḥ
Loc.avyeavyayoḥavyeṣu
Voc.avyaavyeavyāni



Monier-Williams Sanskrit-English Dictionary

अव्य [ avya ] [ ávya m. f. n. (said of the woollen Soma strainer) coming from sheep ( [ ávi ] q.v.) Lit. RV.

[ avya m. n. the woollen Soma strainer Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,