Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिधर्म

अभिधर्म /abhidharma/ m. высшее учение (буддийской философии)

существительное, м.р.

sg.du.pl.
Nom.abhidharmaḥabhidharmauabhidharmāḥ
Gen.abhidharmasyaabhidharmayoḥabhidharmāṇām
Dat.abhidharmāyaabhidharmābhyāmabhidharmebhyaḥ
Instr.abhidharmeṇaabhidharmābhyāmabhidharmaiḥ
Acc.abhidharmamabhidharmauabhidharmān
Abl.abhidharmātabhidharmābhyāmabhidharmebhyaḥ
Loc.abhidharmeabhidharmayoḥabhidharmeṣu
Voc.abhidharmaabhidharmauabhidharmāḥ



Monier-Williams Sanskrit-English Dictionary

अभिधर्म [ abhidharma ] [ abhi-dharma ] m. the dogmas of Buddhist philosophy or metaphysics.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,