Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तोतर्

स्तोतर् /stotar/ m. тот. кто поёт хвалебные гимны

Adj., m./n./f.

m.sg.du.pl.
Nom.stotāstotāraustotāraḥ
Gen.stotuḥstotroḥstotṝṇām
Dat.stotrestotṛbhyāmstotṛbhyaḥ
Instr.stotrāstotṛbhyāmstotṛbhiḥ
Acc.stotāramstotāraustotṝn
Abl.stotuḥstotṛbhyāmstotṛbhyaḥ
Loc.stotaristotroḥstotṛṣu
Voc.stotaḥstotāraustotāraḥ


f.sg.du.pl.
Nom.stotrīstotryaustotryaḥ
Gen.stotryāḥstotryoḥstotrīṇām
Dat.stotryaistotrībhyāmstotrībhyaḥ
Instr.stotryāstotrībhyāmstotrībhiḥ
Acc.stotrīmstotryaustotrīḥ
Abl.stotryāḥstotrībhyāmstotrībhyaḥ
Loc.stotryāmstotryoḥstotrīṣu
Voc.stotristotryaustotryaḥ


n.sg.du.pl.
Nom.stotṛstotṛṇīstotṝṇi
Gen.stotṛṇaḥstotṛṇoḥstotṝṇām
Dat.stotṛṇestotṛbhyāmstotṛbhyaḥ
Instr.stotṛṇāstotṛbhyāmstotṛbhiḥ
Acc.stotṛstotṛṇīstotṝṇi
Abl.stotṛṇaḥstotṛbhyāmstotṛbhyaḥ
Loc.stotṛṇistotṛṇoḥstotṛṣu
Voc.stotṛstotṛṇīstotṝṇi





Monier-Williams Sanskrit-English Dictionary

 स्तोतृ [ stotṛ ] [ stotṛ́ m. f. n. praising , worshipping Lit. RV. Lit. AV.

  [ stotṛ m. N. of Vishṇu Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,