Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभ्य

नभ्य I /nabhya/
1) туманный
2) облачный

Adj., m./n./f.

m.sg.du.pl.
Nom.nabhyaḥnabhyaunabhyāḥ
Gen.nabhyasyanabhyayoḥnabhyānām
Dat.nabhyāyanabhyābhyāmnabhyebhyaḥ
Instr.nabhyenanabhyābhyāmnabhyaiḥ
Acc.nabhyamnabhyaunabhyān
Abl.nabhyātnabhyābhyāmnabhyebhyaḥ
Loc.nabhyenabhyayoḥnabhyeṣu
Voc.nabhyanabhyaunabhyāḥ


f.sg.du.pl.
Nom.nabhyānabhyenabhyāḥ
Gen.nabhyāyāḥnabhyayoḥnabhyānām
Dat.nabhyāyainabhyābhyāmnabhyābhyaḥ
Instr.nabhyayānabhyābhyāmnabhyābhiḥ
Acc.nabhyāmnabhyenabhyāḥ
Abl.nabhyāyāḥnabhyābhyāmnabhyābhyaḥ
Loc.nabhyāyāmnabhyayoḥnabhyāsu
Voc.nabhyenabhyenabhyāḥ


n.sg.du.pl.
Nom.nabhyamnabhyenabhyāni
Gen.nabhyasyanabhyayoḥnabhyānām
Dat.nabhyāyanabhyābhyāmnabhyebhyaḥ
Instr.nabhyenanabhyābhyāmnabhyaiḥ
Acc.nabhyamnabhyenabhyāni
Abl.nabhyātnabhyābhyāmnabhyebhyaḥ
Loc.nabhyenabhyayoḥnabhyeṣu
Voc.nabhyanabhyenabhyāni





Monier-Williams Sanskrit-English Dictionary
---

 नभ्य [ nabhya ] [ nabhya ] m. f. n. foggy , moist , cloudy Lit. ŚāṅkhGṛ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,