Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्याश

अभ्याश /abhyāśa/
1. близкий
2. m. близость;
Асс. [drone1]अभ्याशम्[/drone1] , Loc. [drone1]अभ्याशे[/drone1] adv. вблизи

Adj., m./n./f.

m.sg.du.pl.
Nom.abhyāśaḥabhyāśauabhyāśāḥ
Gen.abhyāśasyaabhyāśayoḥabhyāśānām
Dat.abhyāśāyaabhyāśābhyāmabhyāśebhyaḥ
Instr.abhyāśenaabhyāśābhyāmabhyāśaiḥ
Acc.abhyāśamabhyāśauabhyāśān
Abl.abhyāśātabhyāśābhyāmabhyāśebhyaḥ
Loc.abhyāśeabhyāśayoḥabhyāśeṣu
Voc.abhyāśaabhyāśauabhyāśāḥ


f.sg.du.pl.
Nom.abhyāśāabhyāśeabhyāśāḥ
Gen.abhyāśāyāḥabhyāśayoḥabhyāśānām
Dat.abhyāśāyaiabhyāśābhyāmabhyāśābhyaḥ
Instr.abhyāśayāabhyāśābhyāmabhyāśābhiḥ
Acc.abhyāśāmabhyāśeabhyāśāḥ
Abl.abhyāśāyāḥabhyāśābhyāmabhyāśābhyaḥ
Loc.abhyāśāyāmabhyāśayoḥabhyāśāsu
Voc.abhyāśeabhyāśeabhyāśāḥ


n.sg.du.pl.
Nom.abhyāśamabhyāśeabhyāśāni
Gen.abhyāśasyaabhyāśayoḥabhyāśānām
Dat.abhyāśāyaabhyāśābhyāmabhyāśebhyaḥ
Instr.abhyāśenaabhyāśābhyāmabhyāśaiḥ
Acc.abhyāśamabhyāśeabhyāśāni
Abl.abhyāśātabhyāśābhyāmabhyāśebhyaḥ
Loc.abhyāśeabhyāśayoḥabhyāśeṣu
Voc.abhyāśaabhyāśeabhyāśāni




существительное, м.р.

sg.du.pl.
Nom.abhyāśaḥabhyāśauabhyāśāḥ
Gen.abhyāśasyaabhyāśayoḥabhyāśānām
Dat.abhyāśāyaabhyāśābhyāmabhyāśebhyaḥ
Instr.abhyāśenaabhyāśābhyāmabhyāśaiḥ
Acc.abhyāśamabhyāśauabhyāśān
Abl.abhyāśātabhyāśābhyāmabhyāśebhyaḥ
Loc.abhyāśeabhyāśayoḥabhyāśeṣu
Voc.abhyāśaabhyāśauabhyāśāḥ



Monier-Williams Sanskrit-English Dictionary

 अभ्याश [ abhyāśa ] [ abhy-āśa ] m. (also written :1. [ abhy-āsa ] ) reaching to , pervading Lit. Yājñ. iii , 114

  ( with [ yad and Pot.) prospect , any expected result or consequence Lit. ChUp.

  proximity with gen. or abl.) Lit. R.

  [ abhyāśa m. f. n. near Lit. Kum. vi , 2

  [ abhyāśam ] ind. near , at hand Lit. AitBr. Lit. PBr.

  [ abhyāśe ] ind. loc. near with gen. or abl.) Lit. R.

  [ abhyāśāt ] ind. abl. in comp. with (a perf. Pass. p. , as) [ āgata ] , , arrived from near at hand , Lit. Pāṇ. 2-1 , 39 Sch. & Lit. vi , 3 , 2 , Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,