Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्ञापक

ज्ञापक /jñāpaka/
1.
1) сообщающий
2) указывающий
3) обучающий
2. n.
1) учение; обучение
2) изречение

Adj., m./n./f.

m.sg.du.pl.
Nom.jñāpakaḥjñāpakaujñāpakāḥ
Gen.jñāpakasyajñāpakayoḥjñāpakānām
Dat.jñāpakāyajñāpakābhyāmjñāpakebhyaḥ
Instr.jñāpakenajñāpakābhyāmjñāpakaiḥ
Acc.jñāpakamjñāpakaujñāpakān
Abl.jñāpakātjñāpakābhyāmjñāpakebhyaḥ
Loc.jñāpakejñāpakayoḥjñāpakeṣu
Voc.jñāpakajñāpakaujñāpakāḥ


f.sg.du.pl.
Nom.jñāpikājñāpikejñāpikāḥ
Gen.jñāpikāyāḥjñāpikayoḥjñāpikānām
Dat.jñāpikāyaijñāpikābhyāmjñāpikābhyaḥ
Instr.jñāpikayājñāpikābhyāmjñāpikābhiḥ
Acc.jñāpikāmjñāpikejñāpikāḥ
Abl.jñāpikāyāḥjñāpikābhyāmjñāpikābhyaḥ
Loc.jñāpikāyāmjñāpikayoḥjñāpikāsu
Voc.jñāpikejñāpikejñāpikāḥ


n.sg.du.pl.
Nom.jñāpakamjñāpakejñāpakāni
Gen.jñāpakasyajñāpakayoḥjñāpakānām
Dat.jñāpakāyajñāpakābhyāmjñāpakebhyaḥ
Instr.jñāpakenajñāpakābhyāmjñāpakaiḥ
Acc.jñāpakamjñāpakejñāpakāni
Abl.jñāpakātjñāpakābhyāmjñāpakebhyaḥ
Loc.jñāpakejñāpakayoḥjñāpakeṣu
Voc.jñāpakajñāpakejñāpakāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jñāpakamjñāpakejñāpakāni
Gen.jñāpakasyajñāpakayoḥjñāpakānām
Dat.jñāpakāyajñāpakābhyāmjñāpakebhyaḥ
Instr.jñāpakenajñāpakābhyāmjñāpakaiḥ
Acc.jñāpakamjñāpakejñāpakāni
Abl.jñāpakātjñāpakābhyāmjñāpakebhyaḥ
Loc.jñāpakejñāpakayoḥjñāpakeṣu
Voc.jñāpakajñāpakejñāpakāni



Monier-Williams Sanskrit-English Dictionary
 ---

 ज्ञापक [ jñāpaka ] [ jñāpaka ] m. f. n. causing to know , teaching , designing , informing , suggesting Lit. Hariv. 6518 Lit. Kāty. and Lit. Kāś. Lit. BhP. ix , 6 , 10 Lit. Sāh. 






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,