Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महार्थ

महार्थ /mahārtha/ (/mahā + artha/)
1. bah.
1) важный, значительный
2) богатый
2. m. важное дело

Adj., m./n./f.

m.sg.du.pl.
Nom.mahārthaḥmahārthaumahārthāḥ
Gen.mahārthasyamahārthayoḥmahārthānām
Dat.mahārthāyamahārthābhyāmmahārthebhyaḥ
Instr.mahārthenamahārthābhyāmmahārthaiḥ
Acc.mahārthammahārthaumahārthān
Abl.mahārthātmahārthābhyāmmahārthebhyaḥ
Loc.mahārthemahārthayoḥmahārtheṣu
Voc.mahārthamahārthaumahārthāḥ


f.sg.du.pl.
Nom.mahārthāmahārthemahārthāḥ
Gen.mahārthāyāḥmahārthayoḥmahārthānām
Dat.mahārthāyaimahārthābhyāmmahārthābhyaḥ
Instr.mahārthayāmahārthābhyāmmahārthābhiḥ
Acc.mahārthāmmahārthemahārthāḥ
Abl.mahārthāyāḥmahārthābhyāmmahārthābhyaḥ
Loc.mahārthāyāmmahārthayoḥmahārthāsu
Voc.mahārthemahārthemahārthāḥ


n.sg.du.pl.
Nom.mahārthammahārthemahārthāni
Gen.mahārthasyamahārthayoḥmahārthānām
Dat.mahārthāyamahārthābhyāmmahārthebhyaḥ
Instr.mahārthenamahārthābhyāmmahārthaiḥ
Acc.mahārthammahārthemahārthāni
Abl.mahārthātmahārthābhyāmmahārthebhyaḥ
Loc.mahārthemahārthayoḥmahārtheṣu
Voc.mahārthamahārthemahārthāni




существительное, м.р.

sg.du.pl.
Nom.mahārthaḥmahārthaumahārthāḥ
Gen.mahārthasyamahārthayoḥmahārthānām
Dat.mahārthāyamahārthābhyāmmahārthebhyaḥ
Instr.mahārthenamahārthābhyāmmahārthaiḥ
Acc.mahārthammahārthaumahārthān
Abl.mahārthātmahārthābhyāmmahārthebhyaḥ
Loc.mahārthemahārthayoḥmahārtheṣu
Voc.mahārthamahārthaumahārthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महार्थ [ mahārtha ] [ mahā́rtha ] m. ( [ °hār° ] ) a great thing , a gr matter Lit. DevīP.

   weighty or important meaning Lit. MW.

   [ mahārtha ] m. f. n. having large substance , rich Lit. VarBṛS.

   great , dignified Lit. W.

   having great meaning , significant , important , weighty Lit. MBh. Lit. R.

   m. N. of a Dānava Lit. Kathās.

   n. = [ mahā-bhāṣya ] ( q.v.) Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,