Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणाधिप

प्राणाधिप /prāṇādhipa/ (/prāṇa + adhipa/) m. душа

существительное, м.р.

sg.du.pl.
Nom.prāṇādhipaḥprāṇādhipauprāṇādhipāḥ
Gen.prāṇādhipasyaprāṇādhipayoḥprāṇādhipānām
Dat.prāṇādhipāyaprāṇādhipābhyāmprāṇādhipebhyaḥ
Instr.prāṇādhipenaprāṇādhipābhyāmprāṇādhipaiḥ
Acc.prāṇādhipamprāṇādhipauprāṇādhipān
Abl.prāṇādhipātprāṇādhipābhyāmprāṇādhipebhyaḥ
Loc.prāṇādhipeprāṇādhipayoḥprāṇādhipeṣu
Voc.prāṇādhipaprāṇādhipauprāṇādhipāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणाधिप [ prāṇādhipa ] [ prāṇādhipa ] m. " id. " the soul Lit. ŚvetUp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,