Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मार्कण्डेयपुराण

मार्कण्डेयपुराण /mārkaṇḍeya-purāṇa/ n. назв. одной из Пуран; см. पुराण 2

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mārkaṇḍeyapurāṇammārkaṇḍeyapurāṇemārkaṇḍeyapurāṇāni
Gen.mārkaṇḍeyapurāṇasyamārkaṇḍeyapurāṇayoḥmārkaṇḍeyapurāṇānām
Dat.mārkaṇḍeyapurāṇāyamārkaṇḍeyapurāṇābhyāmmārkaṇḍeyapurāṇebhyaḥ
Instr.mārkaṇḍeyapurāṇenamārkaṇḍeyapurāṇābhyāmmārkaṇḍeyapurāṇaiḥ
Acc.mārkaṇḍeyapurāṇammārkaṇḍeyapurāṇemārkaṇḍeyapurāṇāni
Abl.mārkaṇḍeyapurāṇātmārkaṇḍeyapurāṇābhyāmmārkaṇḍeyapurāṇebhyaḥ
Loc.mārkaṇḍeyapurāṇemārkaṇḍeyapurāṇayoḥmārkaṇḍeyapurāṇeṣu
Voc.mārkaṇḍeyapurāṇamārkaṇḍeyapurāṇemārkaṇḍeyapurāṇāni



Monier-Williams Sanskrit-English Dictionary

---

  मार्कण्डेयपुराण [ mārkaṇḍeyapurāṇa ] [ mārkaṇḍeya-purāṇa ] n. N. of one of the 18 Purāṇas (so called from its supposed author Mārkaṇḍeya ; it expounds the nature of Kṛishṇa and explains some of the incidents of the Mahā-bhārata ; it differs from the other Purāṇas in the form of its narrative rather than its sectarial character) Lit. IW. 387 n. 1 ; 514.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,