Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बह्वृच्

बह्वृच् /bahvṛc/ (/bahu + ṛc/ ) богатый стихами (о «Ригведе»)

Adj., m./n./f.

m.sg.du.pl.
Nom.bahvṛkbahvṛcaubahvṛcaḥ
Gen.bahvṛcaḥbahvṛcoḥbahvṛcām
Dat.bahvṛcebahvṛgbhyāmbahvṛgbhyaḥ
Instr.bahvṛcābahvṛgbhyāmbahvṛgbhiḥ
Acc.bahvṛcambahvṛcaubahvṛcaḥ
Abl.bahvṛcaḥbahvṛgbhyāmbahvṛgbhyaḥ
Loc.bahvṛcibahvṛcoḥbahvṛkṣu
Voc.bahvṛkbahvṛcaubahvṛcaḥ


f.sg.du.pl.
Nom.bahvṛcābahvṛcebahvṛcāḥ
Gen.bahvṛcāyāḥbahvṛcayoḥbahvṛcānām
Dat.bahvṛcāyaibahvṛcābhyāmbahvṛcābhyaḥ
Instr.bahvṛcayābahvṛcābhyāmbahvṛcābhiḥ
Acc.bahvṛcāmbahvṛcebahvṛcāḥ
Abl.bahvṛcāyāḥbahvṛcābhyāmbahvṛcābhyaḥ
Loc.bahvṛcāyāmbahvṛcayoḥbahvṛcāsu
Voc.bahvṛcebahvṛcebahvṛcāḥ


n.sg.du.pl.
Nom.bahvṛkbahvṛcībahvṛñci
Gen.bahvṛcaḥbahvṛcoḥbahvṛcām
Dat.bahvṛcebahvṛgbhyāmbahvṛgbhyaḥ
Instr.bahvṛcābahvṛgbhyāmbahvṛgbhiḥ
Acc.bahvṛkbahvṛcībahvṛñci
Abl.bahvṛcaḥbahvṛgbhyāmbahvṛgbhyaḥ
Loc.bahvṛcibahvṛcoḥbahvṛkṣu
Voc.bahvṛkbahvṛcībahvṛñci





Monier-Williams Sanskrit-English Dictionary

---

  बह्वृच् [ bahvṛc ] [ bahv-ṛc ] m. f. n. " many-versed " , containing many verses Lit. Siddh.

   [ bahvṛc ] f. a N. of the Ṛigveda or of a Śākhā of the Lit. RV. Lit. Col.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,