Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यावतिथ

यावतिथ /yāvatitha/ который (по счёту)

Adj., m./n./f.

m.sg.du.pl.
Nom.yāvatithaḥyāvatithauyāvatithāḥ
Gen.yāvatithasyayāvatithayoḥyāvatithānām
Dat.yāvatithāyayāvatithābhyāmyāvatithebhyaḥ
Instr.yāvatithenayāvatithābhyāmyāvatithaiḥ
Acc.yāvatithamyāvatithauyāvatithān
Abl.yāvatithātyāvatithābhyāmyāvatithebhyaḥ
Loc.yāvatitheyāvatithayoḥyāvatitheṣu
Voc.yāvatithayāvatithauyāvatithāḥ


f.sg.du.pl.
Nom.yāvatithāyāvatitheyāvatithāḥ
Gen.yāvatithāyāḥyāvatithayoḥyāvatithānām
Dat.yāvatithāyaiyāvatithābhyāmyāvatithābhyaḥ
Instr.yāvatithayāyāvatithābhyāmyāvatithābhiḥ
Acc.yāvatithāmyāvatitheyāvatithāḥ
Abl.yāvatithāyāḥyāvatithābhyāmyāvatithābhyaḥ
Loc.yāvatithāyāmyāvatithayoḥyāvatithāsu
Voc.yāvatitheyāvatitheyāvatithāḥ


n.sg.du.pl.
Nom.yāvatithamyāvatitheyāvatithāni
Gen.yāvatithasyayāvatithayoḥyāvatithānām
Dat.yāvatithāyayāvatithābhyāmyāvatithebhyaḥ
Instr.yāvatithenayāvatithābhyāmyāvatithaiḥ
Acc.yāvatithamyāvatitheyāvatithāni
Abl.yāvatithātyāvatithābhyāmyāvatithebhyaḥ
Loc.yāvatitheyāvatithayoḥyāvatitheṣu
Voc.yāvatithayāvatitheyāvatithāni





Monier-Williams Sanskrit-English Dictionary
---

 यावतिथ [ yāvatitha ] [ yāvatitha ] m. f. n. ( a kind of ordinal of [ yāvat ] ; cf. Lit. Pāṇ. 5-2 , 53) " the how-manieth " , " as manieth " , to whatever place or point , in how many soever (degrees advanced) Lit. Mn. i , 20.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,