Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपमार्जन

अपमार्जन /apamārjana/
1.
1) очищающий
2) устраняющий
2. n. см. अपमार्ग I

Adj., m./n./f.

m.sg.du.pl.
Nom.apamārjanaḥapamārjanauapamārjanāḥ
Gen.apamārjanasyaapamārjanayoḥapamārjanānām
Dat.apamārjanāyaapamārjanābhyāmapamārjanebhyaḥ
Instr.apamārjanenaapamārjanābhyāmapamārjanaiḥ
Acc.apamārjanamapamārjanauapamārjanān
Abl.apamārjanātapamārjanābhyāmapamārjanebhyaḥ
Loc.apamārjaneapamārjanayoḥapamārjaneṣu
Voc.apamārjanaapamārjanauapamārjanāḥ


f.sg.du.pl.
Nom.apamārjanāapamārjaneapamārjanāḥ
Gen.apamārjanāyāḥapamārjanayoḥapamārjanānām
Dat.apamārjanāyaiapamārjanābhyāmapamārjanābhyaḥ
Instr.apamārjanayāapamārjanābhyāmapamārjanābhiḥ
Acc.apamārjanāmapamārjaneapamārjanāḥ
Abl.apamārjanāyāḥapamārjanābhyāmapamārjanābhyaḥ
Loc.apamārjanāyāmapamārjanayoḥapamārjanāsu
Voc.apamārjaneapamārjaneapamārjanāḥ


n.sg.du.pl.
Nom.apamārjanamapamārjaneapamārjanāni
Gen.apamārjanasyaapamārjanayoḥapamārjanānām
Dat.apamārjanāyaapamārjanābhyāmapamārjanebhyaḥ
Instr.apamārjanenaapamārjanābhyāmapamārjanaiḥ
Acc.apamārjanamapamārjaneapamārjanāni
Abl.apamārjanātapamārjanābhyāmapamārjanebhyaḥ
Loc.apamārjaneapamārjanayoḥapamārjaneṣu
Voc.apamārjanaapamārjaneapamārjanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.apamārjanamapamārjaneapamārjanāni
Gen.apamārjanasyaapamārjanayoḥapamārjanānām
Dat.apamārjanāyaapamārjanābhyāmapamārjanebhyaḥ
Instr.apamārjanenaapamārjanābhyāmapamārjanaiḥ
Acc.apamārjanamapamārjaneapamārjanāni
Abl.apamārjanātapamārjanābhyāmapamārjanebhyaḥ
Loc.apamārjaneapamārjanayoḥapamārjaneṣu
Voc.apamārjanaapamārjaneapamārjanāni



Monier-Williams Sanskrit-English Dictionary

 अपमार्जन [ apamārjana ] [ apa-mārjana ] n. cleansing

  a cleansing remedy , detergent Lit. Suśr.

  [ apamārjana m. f. n. wiping off , moving away , destroying Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,