Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संन्यासिन्

संन्यासिन् /saṅnyāsin/
1. отказывающийся, отрекающийся
2. m. странствующий отшельник саньяси (четвёртая ступень жизни брахмана)

Adj., m./n./f.

m.sg.du.pl.
Nom.sannyāsīsannyāsinausannyāsinaḥ
Gen.sannyāsinaḥsannyāsinoḥsannyāsinām
Dat.sannyāsinesannyāsibhyāmsannyāsibhyaḥ
Instr.sannyāsināsannyāsibhyāmsannyāsibhiḥ
Acc.sannyāsinamsannyāsinausannyāsinaḥ
Abl.sannyāsinaḥsannyāsibhyāmsannyāsibhyaḥ
Loc.sannyāsinisannyāsinoḥsannyāsiṣu
Voc.sannyāsinsannyāsinausannyāsinaḥ


f.sg.du.pl.
Nom.sannyāsinīsannyāsinyausannyāsinyaḥ
Gen.sannyāsinyāḥsannyāsinyoḥsannyāsinīnām
Dat.sannyāsinyaisannyāsinībhyāmsannyāsinībhyaḥ
Instr.sannyāsinyāsannyāsinībhyāmsannyāsinībhiḥ
Acc.sannyāsinīmsannyāsinyausannyāsinīḥ
Abl.sannyāsinyāḥsannyāsinībhyāmsannyāsinībhyaḥ
Loc.sannyāsinyāmsannyāsinyoḥsannyāsinīṣu
Voc.sannyāsinisannyāsinyausannyāsinyaḥ


n.sg.du.pl.
Nom.sannyāsisannyāsinīsannyāsīni
Gen.sannyāsinaḥsannyāsinoḥsannyāsinām
Dat.sannyāsinesannyāsibhyāmsannyāsibhyaḥ
Instr.sannyāsināsannyāsibhyāmsannyāsibhiḥ
Acc.sannyāsisannyāsinīsannyāsīni
Abl.sannyāsinaḥsannyāsibhyāmsannyāsibhyaḥ
Loc.sannyāsinisannyāsinoḥsannyāsiṣu
Voc.sannyāsin, sannyāsisannyāsinīsannyāsīni




существительное, м.р.

sg.du.pl.
Nom.sannyāsīsannyāsinausannyāsinaḥ
Gen.sannyāsinaḥsannyāsinoḥsannyāsinām
Dat.sannyāsinesannyāsibhyāmsannyāsibhyaḥ
Instr.sannyāsināsannyāsibhyāmsannyāsibhiḥ
Acc.sannyāsinamsannyāsinausannyāsinaḥ
Abl.sannyāsinaḥsannyāsibhyāmsannyāsibhyaḥ
Loc.sannyāsinisannyāsinoḥsannyāsiṣu
Voc.sannyāsinsannyāsinausannyāsinaḥ



Monier-Williams Sanskrit-English Dictionary

---

 संन्यासिन् [ saṃnyāsin ] [ saṃ-nyāsin ] m. f. n. laying aside , giving up , abandoning , renouncing Lit. AshṭāvS.

  abstaining from food Lit. Bhaṭṭ.

  [ saṃnyāsin ] m. one who abandons or resigns worldly affairs , an ascetic , devotee (who has renounced all earthly concerns and devotes himself , to meditation and the study of the Āraṇyakas or Upanishadas , a Brāhman in the fourth Āśrama ( q.v. ) or stage of his life , a religious mendicant ; cf. Lit. RTL. 53 , 55 ) Lit. Up. Lit. MBh. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,