Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अयुत

अयुत /ayuta/
1. бесчисленный, несметный
2. n.
1) несметное число, множество
2) редк. десять тысяч

Adj., m./n./f.

m.sg.du.pl.
Nom.ayutaḥayutauayutāḥ
Gen.ayutasyaayutayoḥayutānām
Dat.ayutāyaayutābhyāmayutebhyaḥ
Instr.ayutenaayutābhyāmayutaiḥ
Acc.ayutamayutauayutān
Abl.ayutātayutābhyāmayutebhyaḥ
Loc.ayuteayutayoḥayuteṣu
Voc.ayutaayutauayutāḥ


f.sg.du.pl.
Nom.ayutāayuteayutāḥ
Gen.ayutāyāḥayutayoḥayutānām
Dat.ayutāyaiayutābhyāmayutābhyaḥ
Instr.ayutayāayutābhyāmayutābhiḥ
Acc.ayutāmayuteayutāḥ
Abl.ayutāyāḥayutābhyāmayutābhyaḥ
Loc.ayutāyāmayutayoḥayutāsu
Voc.ayuteayuteayutāḥ


n.sg.du.pl.
Nom.ayutamayuteayutāni
Gen.ayutasyaayutayoḥayutānām
Dat.ayutāyaayutābhyāmayutebhyaḥ
Instr.ayutenaayutābhyāmayutaiḥ
Acc.ayutamayuteayutāni
Abl.ayutātayutābhyāmayutebhyaḥ
Loc.ayuteayutayoḥayuteṣu
Voc.ayutaayuteayutāni





Monier-Williams Sanskrit-English Dictionary

अयुत [ ayuta ] [ á-yuta ]1 m. f. n. (√ 1. [ yu ] ) , unimpeded Lit. AV. xix , 51 , 1

N. of a son of Rādhika Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,