Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वित्तनाथ

वित्तनाथ /vitta-nātha/ m. nom. pr. Владыка сокровищ — эпитет Куберы; см. कुबेर

существительное, м.р.

sg.du.pl.
Nom.vittanāthaḥvittanāthauvittanāthāḥ
Gen.vittanāthasyavittanāthayoḥvittanāthānām
Dat.vittanāthāyavittanāthābhyāmvittanāthebhyaḥ
Instr.vittanāthenavittanāthābhyāmvittanāthaiḥ
Acc.vittanāthamvittanāthauvittanāthān
Abl.vittanāthātvittanāthābhyāmvittanāthebhyaḥ
Loc.vittanāthevittanāthayoḥvittanātheṣu
Voc.vittanāthavittanāthauvittanāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वित्तनाथ [ vittanātha ] [ vittá-nātha ] m. " lord of wealth " , N. of Kubera Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,