Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्तःस्थ

अन्तःस्थ /antaḥ-stha/
1. находящийся в (Gen.,—о)
2. m. фон. назв. группы звуков (/y, r, l, v/), расположенных между группой «[drone1]स्पर्श[/drone1]» и «[drone1]ऊष्मन्[/drone1]» и представляющих в ряде случаев вариант гласных фонем /i, r, ḷ, u/; см. स्पर्श , ऊष्मन्

Adj., m./n./f.

m.sg.du.pl.
Nom.antaḥsthaḥantaḥsthauantaḥsthāḥ
Gen.antaḥsthasyaantaḥsthayoḥantaḥsthānām
Dat.antaḥsthāyaantaḥsthābhyāmantaḥsthebhyaḥ
Instr.antaḥsthenaantaḥsthābhyāmantaḥsthaiḥ
Acc.antaḥsthamantaḥsthauantaḥsthān
Abl.antaḥsthātantaḥsthābhyāmantaḥsthebhyaḥ
Loc.antaḥstheantaḥsthayoḥantaḥstheṣu
Voc.antaḥsthaantaḥsthauantaḥsthāḥ


f.sg.du.pl.
Nom.antaḥsthāantaḥstheantaḥsthāḥ
Gen.antaḥsthāyāḥantaḥsthayoḥantaḥsthānām
Dat.antaḥsthāyaiantaḥsthābhyāmantaḥsthābhyaḥ
Instr.antaḥsthayāantaḥsthābhyāmantaḥsthābhiḥ
Acc.antaḥsthāmantaḥstheantaḥsthāḥ
Abl.antaḥsthāyāḥantaḥsthābhyāmantaḥsthābhyaḥ
Loc.antaḥsthāyāmantaḥsthayoḥantaḥsthāsu
Voc.antaḥstheantaḥstheantaḥsthāḥ


n.sg.du.pl.
Nom.antaḥsthamantaḥstheantaḥsthāni
Gen.antaḥsthasyaantaḥsthayoḥantaḥsthānām
Dat.antaḥsthāyaantaḥsthābhyāmantaḥsthebhyaḥ
Instr.antaḥsthenaantaḥsthābhyāmantaḥsthaiḥ
Acc.antaḥsthamantaḥstheantaḥsthāni
Abl.antaḥsthātantaḥsthābhyāmantaḥsthebhyaḥ
Loc.antaḥstheantaḥsthayoḥantaḥstheṣu
Voc.antaḥsthaantaḥstheantaḥsthāni





Monier-Williams Sanskrit-English Dictionary

  अन्तःस्थ [ antaḥstha ] [ antáḥ-sthá ] m. f. n. ( generally written [ antasthá ] ) being in the midst or between Lit. ŚBr.

   [ antaḥstha ] mf. a term applied to the semivowels , as standing between the consonants and vowels Lit. Prāt.

   [ antaḥsthā f. interim , meantime Lit. PBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,