Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजातशत्रु

अजातशत्रु /ajāta-śatru/
1. не имеющий врагов (букв. чей враг ещё не родился)
2. m. nom. pr. эпитет Юдхиштхры и Шивы; см. युधिष्ठ्र , शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.ajātaśatruḥajātaśatrūajātaśatravaḥ
Gen.ajātaśatroḥajātaśatrvoḥajātaśatrūṇām
Dat.ajātaśatraveajātaśatrubhyāmajātaśatrubhyaḥ
Instr.ajātaśatruṇāajātaśatrubhyāmajātaśatrubhiḥ
Acc.ajātaśatrumajātaśatrūajātaśatrūn
Abl.ajātaśatroḥajātaśatrubhyāmajātaśatrubhyaḥ
Loc.ajātaśatrauajātaśatrvoḥajātaśatruṣu
Voc.ajātaśatroajātaśatrūajātaśatravaḥ


f.sg.du.pl.
Nom.ajātaśatru_āajātaśatru_eajātaśatru_āḥ
Gen.ajātaśatru_āyāḥajātaśatru_ayoḥajātaśatru_ānām
Dat.ajātaśatru_āyaiajātaśatru_ābhyāmajātaśatru_ābhyaḥ
Instr.ajātaśatru_ayāajātaśatru_ābhyāmajātaśatru_ābhiḥ
Acc.ajātaśatru_āmajātaśatru_eajātaśatru_āḥ
Abl.ajātaśatru_āyāḥajātaśatru_ābhyāmajātaśatru_ābhyaḥ
Loc.ajātaśatru_āyāmajātaśatru_ayoḥajātaśatru_āsu
Voc.ajātaśatru_eajātaśatru_eajātaśatru_āḥ


n.sg.du.pl.
Nom.ajātaśatruajātaśatruṇīajātaśatrūṇi
Gen.ajātaśatruṇaḥajātaśatruṇoḥajātaśatrūṇām
Dat.ajātaśatruṇeajātaśatrubhyāmajātaśatrubhyaḥ
Instr.ajātaśatruṇāajātaśatrubhyāmajātaśatrubhiḥ
Acc.ajātaśatruajātaśatruṇīajātaśatrūṇi
Abl.ajātaśatruṇaḥajātaśatrubhyāmajātaśatrubhyaḥ
Loc.ajātaśatruṇiajātaśatruṇoḥajātaśatruṣu
Voc.ajātaśatruajātaśatruṇīajātaśatrūṇi




существительное, м.р.

sg.du.pl.
Nom.ajātaśatruḥajātaśatrūajātaśatravaḥ
Gen.ajātaśatroḥajātaśatrvoḥajātaśatrūṇām
Dat.ajātaśatraveajātaśatrubhyāmajātaśatrubhyaḥ
Instr.ajātaśatruṇāajātaśatrubhyāmajātaśatrubhiḥ
Acc.ajātaśatrumajātaśatrūajātaśatrūn
Abl.ajātaśatroḥajātaśatrubhyāmajātaśatrubhyaḥ
Loc.ajātaśatrauajātaśatrvoḥajātaśatruṣu
Voc.ajātaśatroajātaśatrūajātaśatravaḥ



Monier-Williams Sanskrit-English Dictionary

अजातशत्रु [ ajātaśatru ] [ á-jāta-śatru m. f. n. ( [ ájāta- ] ) having no enemy

   having no adversary or equal (Indra) Lit. RV.

   [ ajātaśatru m. ( [ us ] ) N. of Śiva , of Yudhishṭhira , of a king of Kāśī , of a son of Śamika , of a son of Vidmisāra or Bimbisāra (contemporary of Śākyamuni)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,