Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

न्यस्तशस्त्र

न्यस्तशस्त्र /nyasta-śastra/ bah.
1) опустивший оружие
2) мирный

Adj., m./n./f.

m.sg.du.pl.
Nom.nyastaśastraḥnyastaśastraunyastaśastrāḥ
Gen.nyastaśastrasyanyastaśastrayoḥnyastaśastrāṇām
Dat.nyastaśastrāyanyastaśastrābhyāmnyastaśastrebhyaḥ
Instr.nyastaśastreṇanyastaśastrābhyāmnyastaśastraiḥ
Acc.nyastaśastramnyastaśastraunyastaśastrān
Abl.nyastaśastrātnyastaśastrābhyāmnyastaśastrebhyaḥ
Loc.nyastaśastrenyastaśastrayoḥnyastaśastreṣu
Voc.nyastaśastranyastaśastraunyastaśastrāḥ


f.sg.du.pl.
Nom.nyastaśastrānyastaśastrenyastaśastrāḥ
Gen.nyastaśastrāyāḥnyastaśastrayoḥnyastaśastrāṇām
Dat.nyastaśastrāyainyastaśastrābhyāmnyastaśastrābhyaḥ
Instr.nyastaśastrayānyastaśastrābhyāmnyastaśastrābhiḥ
Acc.nyastaśastrāmnyastaśastrenyastaśastrāḥ
Abl.nyastaśastrāyāḥnyastaśastrābhyāmnyastaśastrābhyaḥ
Loc.nyastaśastrāyāmnyastaśastrayoḥnyastaśastrāsu
Voc.nyastaśastrenyastaśastrenyastaśastrāḥ


n.sg.du.pl.
Nom.nyastaśastramnyastaśastrenyastaśastrāṇi
Gen.nyastaśastrasyanyastaśastrayoḥnyastaśastrāṇām
Dat.nyastaśastrāyanyastaśastrābhyāmnyastaśastrebhyaḥ
Instr.nyastaśastreṇanyastaśastrābhyāmnyastaśastraiḥ
Acc.nyastaśastramnyastaśastrenyastaśastrāṇi
Abl.nyastaśastrātnyastaśastrābhyāmnyastaśastrebhyaḥ
Loc.nyastaśastrenyastaśastrayoḥnyastaśastreṣu
Voc.nyastaśastranyastaśastrenyastaśastrāṇi





Monier-Williams Sanskrit-English Dictionary

---

   न्यस्तशस्त्र [ nyastaśastra ] [ ny-asta--śastra ] m. f. n. " one who has laid down the weapons " , averse from strife , peaceful Lit. Mn. iii , 192

    [ nyastaśastra ] m. the Pitṛis or deified progenitors Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,