Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुरुच्

सुरुच् /su-ruc/
1. светлый, ясный
2. f. свет; блеск

Adj., m./n./f.

m.sg.du.pl.
Nom.suruksurucausurucaḥ
Gen.surucaḥsurucoḥsurucām
Dat.surucesurugbhyāmsurugbhyaḥ
Instr.surucāsurugbhyāmsurugbhiḥ
Acc.surucamsurucausurucaḥ
Abl.surucaḥsurugbhyāmsurugbhyaḥ
Loc.surucisurucoḥsurukṣu
Voc.suruksurucausurucaḥ


f.sg.du.pl.
Nom.surucāsurucesurucāḥ
Gen.surucāyāḥsurucayoḥsurucānām
Dat.surucāyaisurucābhyāmsurucābhyaḥ
Instr.surucayāsurucābhyāmsurucābhiḥ
Acc.surucāmsurucesurucāḥ
Abl.surucāyāḥsurucābhyāmsurucābhyaḥ
Loc.surucāyāmsurucayoḥsurucāsu
Voc.surucesurucesurucāḥ


n.sg.du.pl.
Nom.suruksurucīsuruñci
Gen.surucaḥsurucoḥsurucām
Dat.surucesurugbhyāmsurugbhyaḥ
Instr.surucāsurugbhyāmsurugbhiḥ
Acc.suruksurucīsuruñci
Abl.surucaḥsurugbhyāmsurugbhyaḥ
Loc.surucisurucoḥsurukṣu
Voc.suruksurucīsuruñci




sg.du.pl.
Nom.suruksurucausurucaḥ
Gen.surucaḥsurucoḥsurucām
Dat.surucesurugbhyāmsurugbhyaḥ
Instr.surucāsurugbhyāmsurugbhiḥ
Acc.surucamsurucausurucaḥ
Abl.surucaḥsurugbhyāmsurugbhyaḥ
Loc.surucisurucoḥsurukṣu
Voc.suruksurucausurucaḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुरुच् [ suruc ] [ su-rúc ] f. bright light Lit. RV.

   [ suruc ] m. f. n. shining brightly Lit. ib. Lit. BhP.

   m. N. of a man Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,