Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समावन्त्

समावन्त् /samāvant/
1) похожий, подобный
2) равновеликий

Adj., m./n./f.

m.sg.du.pl.
Nom.samāvānsamāvantausamāvantaḥ
Gen.samāvataḥsamāvatoḥsamāvatām
Dat.samāvatesamāvadbhyāmsamāvadbhyaḥ
Instr.samāvatāsamāvadbhyāmsamāvadbhiḥ
Acc.samāvantamsamāvantausamāvataḥ
Abl.samāvataḥsamāvadbhyāmsamāvadbhyaḥ
Loc.samāvatisamāvatoḥsamāvatsu
Voc.samāvansamāvantausamāvantaḥ


f.sg.du.pl.
Nom.samāvatāsamāvatesamāvatāḥ
Gen.samāvatāyāḥsamāvatayoḥsamāvatānām
Dat.samāvatāyaisamāvatābhyāmsamāvatābhyaḥ
Instr.samāvatayāsamāvatābhyāmsamāvatābhiḥ
Acc.samāvatāmsamāvatesamāvatāḥ
Abl.samāvatāyāḥsamāvatābhyāmsamāvatābhyaḥ
Loc.samāvatāyāmsamāvatayoḥsamāvatāsu
Voc.samāvatesamāvatesamāvatāḥ


n.sg.du.pl.
Nom.samāvatsamāvantī, samāvatīsamāvanti
Gen.samāvataḥsamāvatoḥsamāvatām
Dat.samāvatesamāvadbhyāmsamāvadbhyaḥ
Instr.samāvatāsamāvadbhyāmsamāvadbhiḥ
Acc.samāvatsamāvantī, samāvatīsamāvanti
Abl.samāvataḥsamāvadbhyāmsamāvadbhyaḥ
Loc.samāvatisamāvatoḥsamāvatsu
Voc.samāvatsamāvantī, samāvatīsamāvanti





Monier-Williams Sanskrit-English Dictionary

 समावत् [ samāvat ] [ samā́vat m. f. n. similar , equally great or much Lit. TS. Lit. Br.

  [ samāvat ] ind. equally much Lit. TS. Lit. Kāṭh. Lit. ĀśvŚr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,