Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदाभ्य

अदाभ्य /adābhya/
1) надёжный, верный
2) безошибочный
3) неприкосновенный

Adj., m./n./f.

m.sg.du.pl.
Nom.adābhyaḥadābhyauadābhyāḥ
Gen.adābhyasyaadābhyayoḥadābhyānām
Dat.adābhyāyaadābhyābhyāmadābhyebhyaḥ
Instr.adābhyenaadābhyābhyāmadābhyaiḥ
Acc.adābhyamadābhyauadābhyān
Abl.adābhyātadābhyābhyāmadābhyebhyaḥ
Loc.adābhyeadābhyayoḥadābhyeṣu
Voc.adābhyaadābhyauadābhyāḥ


f.sg.du.pl.
Nom.adābhyāadābhyeadābhyāḥ
Gen.adābhyāyāḥadābhyayoḥadābhyānām
Dat.adābhyāyaiadābhyābhyāmadābhyābhyaḥ
Instr.adābhyayāadābhyābhyāmadābhyābhiḥ
Acc.adābhyāmadābhyeadābhyāḥ
Abl.adābhyāyāḥadābhyābhyāmadābhyābhyaḥ
Loc.adābhyāyāmadābhyayoḥadābhyāsu
Voc.adābhyeadābhyeadābhyāḥ


n.sg.du.pl.
Nom.adābhyamadābhyeadābhyāni
Gen.adābhyasyaadābhyayoḥadābhyānām
Dat.adābhyāyaadābhyābhyāmadābhyebhyaḥ
Instr.adābhyenaadābhyābhyāmadābhyaiḥ
Acc.adābhyamadābhyeadābhyāni
Abl.adābhyātadābhyābhyāmadābhyebhyaḥ
Loc.adābhyeadābhyayoḥadābhyeṣu
Voc.adābhyaadābhyeadābhyāni





Monier-Williams Sanskrit-English Dictionary

अदाभ्य [ adābhya ] [ á-dābhya ] m. f. n. (3 , 4) free from deceit , trusty

not to be trifled with Lit. RV.

[ adābhya m. N. of a libation ( [ graha ] ) in the Jyotishṭoma sacrifice.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,