Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आहर

आहर /āhara/
1. приносящий что-л. ( —о)
2. m. осуществление, совершение (жертвоприношения)

Adj., m./n./f.

m.sg.du.pl.
Nom.āharaḥāharauāharāḥ
Gen.āharasyaāharayoḥāharāṇām
Dat.āharāyaāharābhyāmāharebhyaḥ
Instr.āhareṇaāharābhyāmāharaiḥ
Acc.āharamāharauāharān
Abl.āharātāharābhyāmāharebhyaḥ
Loc.āhareāharayoḥāhareṣu
Voc.āharaāharauāharāḥ


f.sg.du.pl.
Nom.āharāāhareāharāḥ
Gen.āharāyāḥāharayoḥāharāṇām
Dat.āharāyaiāharābhyāmāharābhyaḥ
Instr.āharayāāharābhyāmāharābhiḥ
Acc.āharāmāhareāharāḥ
Abl.āharāyāḥāharābhyāmāharābhyaḥ
Loc.āharāyāmāharayoḥāharāsu
Voc.āhareāhareāharāḥ


n.sg.du.pl.
Nom.āharamāhareāharāṇi
Gen.āharasyaāharayoḥāharāṇām
Dat.āharāyaāharābhyāmāharebhyaḥ
Instr.āhareṇaāharābhyāmāharaiḥ
Acc.āharamāhareāharāṇi
Abl.āharātāharābhyāmāharebhyaḥ
Loc.āhareāharayoḥāhareṣu
Voc.āharaāhareāharāṇi




существительное, м.р.

sg.du.pl.
Nom.āharaḥāharauāharāḥ
Gen.āharasyaāharayoḥāharāṇām
Dat.āharāyaāharābhyāmāharebhyaḥ
Instr.āhareṇaāharābhyāmāharaiḥ
Acc.āharamāharauāharān
Abl.āharātāharābhyāmāharebhyaḥ
Loc.āhareāharayoḥāhareṣu
Voc.āharaāharauāharāḥ



Monier-Williams Sanskrit-English Dictionary

 आहर [ āhara ] [ ā-hara ]1 m. f. n. ifc. bringing , fetching Lit. Ragh.

  [ āhara m. taking , seizing

  accomplishing , offering (a sacrifice) Lit. MBh. Lit. Kād.

  drawing in breath , inhaling

  inhaled air

  breath inspired , inspiration Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,