Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐतरेयब्राह्मण

ऐतरेयब्राह्मण /aitareya-brāhmaṇa/ n. назв. одной из Брахман. Посвящена обязанностям верховного жреца; см. ब्राह्मण 3

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aitareyabrāhmaṇamaitareyabrāhmaṇeaitareyabrāhmaṇāni
Gen.aitareyabrāhmaṇasyaaitareyabrāhmaṇayoḥaitareyabrāhmaṇānām
Dat.aitareyabrāhmaṇāyaaitareyabrāhmaṇābhyāmaitareyabrāhmaṇebhyaḥ
Instr.aitareyabrāhmaṇenaaitareyabrāhmaṇābhyāmaitareyabrāhmaṇaiḥ
Acc.aitareyabrāhmaṇamaitareyabrāhmaṇeaitareyabrāhmaṇāni
Abl.aitareyabrāhmaṇātaitareyabrāhmaṇābhyāmaitareyabrāhmaṇebhyaḥ
Loc.aitareyabrāhmaṇeaitareyabrāhmaṇayoḥaitareyabrāhmaṇeṣu
Voc.aitareyabrāhmaṇaaitareyabrāhmaṇeaitareyabrāhmaṇāni



Monier-Williams Sanskrit-English Dictionary

  ऐतरेयब्राह्मण [ aitareyabrāhmaṇa ] [ aitareya-brāhmaṇa ] n. N. of the Brāhmaṇa composed by Aitareya (attached to the Ṛig-veda and prescribing the duties of the Hotṛi priest ; it is divided into forty Adhyāyas or eight Pañcikās) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,