Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भैक्षान्न

भैक्षान्न /bhaikṣānna/ (/bhaikṣa + anna/) n. см. भिक्षा

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhaikṣānnambhaikṣānnebhaikṣānnāni
Gen.bhaikṣānnasyabhaikṣānnayoḥbhaikṣānnānām
Dat.bhaikṣānnāyabhaikṣānnābhyāmbhaikṣānnebhyaḥ
Instr.bhaikṣānnenabhaikṣānnābhyāmbhaikṣānnaiḥ
Acc.bhaikṣānnambhaikṣānnebhaikṣānnāni
Abl.bhaikṣānnātbhaikṣānnābhyāmbhaikṣānnebhyaḥ
Loc.bhaikṣānnebhaikṣānnayoḥbhaikṣānneṣu
Voc.bhaikṣānnabhaikṣānnebhaikṣānnāni



Monier-Williams Sanskrit-English Dictionary

---

  भैक्षान्न [ bhaikṣānna ] [ bhaikṣānna ] n. begged food Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,