Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनाथ

अनाथ /anātha/
1. беспомощный, беззащитный
2. [drone1]अनात्ह[/drone1] n. беспомощность, беззащитность

Adj., m./n./f.

m.sg.du.pl.
Nom.anāthaḥanāthauanāthāḥ
Gen.anāthasyaanāthayoḥanāthānām
Dat.anāthāyaanāthābhyāmanāthebhyaḥ
Instr.anāthenaanāthābhyāmanāthaiḥ
Acc.anāthamanāthauanāthān
Abl.anāthātanāthābhyāmanāthebhyaḥ
Loc.anātheanāthayoḥanātheṣu
Voc.anāthaanāthauanāthāḥ


f.sg.du.pl.
Nom.anāthāanātheanāthāḥ
Gen.anāthāyāḥanāthayoḥanāthānām
Dat.anāthāyaianāthābhyāmanāthābhyaḥ
Instr.anāthayāanāthābhyāmanāthābhiḥ
Acc.anāthāmanātheanāthāḥ
Abl.anāthāyāḥanāthābhyāmanāthābhyaḥ
Loc.anāthāyāmanāthayoḥanāthāsu
Voc.anātheanātheanāthāḥ


n.sg.du.pl.
Nom.anāthamanātheanāthāni
Gen.anāthasyaanāthayoḥanāthānām
Dat.anāthāyaanāthābhyāmanāthebhyaḥ
Instr.anāthenaanāthābhyāmanāthaiḥ
Acc.anāthamanātheanāthāni
Abl.anāthātanāthābhyāmanāthebhyaḥ
Loc.anātheanāthayoḥanātheṣu
Voc.anāthaanātheanāthāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.anāthamanātheanāthāni
Gen.anāthasyaanāthayoḥanāthānām
Dat.anāthāyaanāthābhyāmanāthebhyaḥ
Instr.anāthenaanāthābhyāmanāthaiḥ
Acc.anāthamanātheanāthāni
Abl.anāthātanāthābhyāmanāthebhyaḥ
Loc.anātheanāthayoḥanātheṣu
Voc.anāthaanātheanāthāni



Monier-Williams Sanskrit-English Dictionary

अनाथ [ anātha ] [ a-nātha ] m. f. n. having no master or protector

widowed

fatherless

helpless , poor

[ anātha n. want of a protector , helplessness Lit. RV. x , 10 , 11.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,