Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सारघ

सारघ /sāragha/
1. получаемый от пчелы
2. m. пчела
3. n. мёд

Adj., m./n./f.

m.sg.du.pl.
Nom.sāraghaḥsāraghausāraghāḥ
Gen.sāraghasyasāraghayoḥsāraghāṇām
Dat.sāraghāyasāraghābhyāmsāraghebhyaḥ
Instr.sāragheṇasāraghābhyāmsāraghaiḥ
Acc.sāraghamsāraghausāraghān
Abl.sāraghātsāraghābhyāmsāraghebhyaḥ
Loc.sāraghesāraghayoḥsāragheṣu
Voc.sāraghasāraghausāraghāḥ


f.sg.du.pl.
Nom.sāraghāsāraghesāraghāḥ
Gen.sāraghāyāḥsāraghayoḥsāraghāṇām
Dat.sāraghāyaisāraghābhyāmsāraghābhyaḥ
Instr.sāraghayāsāraghābhyāmsāraghābhiḥ
Acc.sāraghāmsāraghesāraghāḥ
Abl.sāraghāyāḥsāraghābhyāmsāraghābhyaḥ
Loc.sāraghāyāmsāraghayoḥsāraghāsu
Voc.sāraghesāraghesāraghāḥ


n.sg.du.pl.
Nom.sāraghamsāraghesāraghāṇi
Gen.sāraghasyasāraghayoḥsāraghāṇām
Dat.sāraghāyasāraghābhyāmsāraghebhyaḥ
Instr.sāragheṇasāraghābhyāmsāraghaiḥ
Acc.sāraghamsāraghesāraghāṇi
Abl.sāraghātsāraghābhyāmsāraghebhyaḥ
Loc.sāraghesāraghayoḥsāragheṣu
Voc.sāraghasāraghesāraghāṇi




существительное, м.р.

sg.du.pl.
Nom.sāraghaḥsāraghausāraghāḥ
Gen.sāraghasyasāraghayoḥsāraghāṇām
Dat.sāraghāyasāraghābhyāmsāraghebhyaḥ
Instr.sāragheṇasāraghābhyāmsāraghaiḥ
Acc.sāraghamsāraghausāraghān
Abl.sāraghātsāraghābhyāmsāraghebhyaḥ
Loc.sāraghesāraghayoḥsāragheṣu
Voc.sāraghasāraghausāraghāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāraghamsāraghesāraghāṇi
Gen.sāraghasyasāraghayoḥsāraghāṇām
Dat.sāraghāyasāraghābhyāmsāraghebhyaḥ
Instr.sāragheṇasāraghābhyāmsāraghaiḥ
Acc.sāraghamsāraghesāraghāṇi
Abl.sāraghātsāraghābhyāmsāraghebhyaḥ
Loc.sāraghesāraghayoḥsāragheṣu
Voc.sāraghasāraghesāraghāṇi



Monier-Williams Sanskrit-English Dictionary
---

सारघ [ sāragha ] [ sāraghá ] m. f. n. ( fr. [ saragha ] ) coming or derived from the bee Lit. RV. Lit. AV. Lit. ŚBr. Lit. BhP.

[ sāragha ] m. a bee Lit. RV. x , 106 , 10

n. honey Lit. Naish. Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,