Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दशान्तरुष्य

दशान्तरुष्य /daśāntaruṣya/ (/daśa + antaru-ṣya/) n. расстояние в десять переходов

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.daśāntaruṣyamdaśāntaruṣyedaśāntaruṣyāṇi
Gen.daśāntaruṣyasyadaśāntaruṣyayoḥdaśāntaruṣyāṇām
Dat.daśāntaruṣyāyadaśāntaruṣyābhyāmdaśāntaruṣyebhyaḥ
Instr.daśāntaruṣyeṇadaśāntaruṣyābhyāmdaśāntaruṣyaiḥ
Acc.daśāntaruṣyamdaśāntaruṣyedaśāntaruṣyāṇi
Abl.daśāntaruṣyātdaśāntaruṣyābhyāmdaśāntaruṣyebhyaḥ
Loc.daśāntaruṣyedaśāntaruṣyayoḥdaśāntaruṣyeṣu
Voc.daśāntaruṣyadaśāntaruṣyedaśāntaruṣyāṇi



Monier-Williams Sanskrit-English Dictionary
---

  दशान्तरुष्य [ daśāntaruṣya ] [ daśāntaruṣyá ] n. a distance of 10 stations Lit. RV. x , 51 , 3.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,