Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णशृङ्ग

तीक्ष्णशृङ्ग /tīkṣṇa-śṛṅga/ bah. с острыми рогами

Adj., m./n./f.

m.sg.du.pl.
Nom.tīkṣṇaśṛṅgaḥtīkṣṇaśṛṅgautīkṣṇaśṛṅgāḥ
Gen.tīkṣṇaśṛṅgasyatīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgāṇām
Dat.tīkṣṇaśṛṅgāyatīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgebhyaḥ
Instr.tīkṣṇaśṛṅgeṇatīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgaiḥ
Acc.tīkṣṇaśṛṅgamtīkṣṇaśṛṅgautīkṣṇaśṛṅgān
Abl.tīkṣṇaśṛṅgāttīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgebhyaḥ
Loc.tīkṣṇaśṛṅgetīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgeṣu
Voc.tīkṣṇaśṛṅgatīkṣṇaśṛṅgautīkṣṇaśṛṅgāḥ


f.sg.du.pl.
Nom.tīkṣṇaśṛṅgātīkṣṇaśṛṅgetīkṣṇaśṛṅgāḥ
Gen.tīkṣṇaśṛṅgāyāḥtīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgāṇām
Dat.tīkṣṇaśṛṅgāyaitīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgābhyaḥ
Instr.tīkṣṇaśṛṅgayātīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgābhiḥ
Acc.tīkṣṇaśṛṅgāmtīkṣṇaśṛṅgetīkṣṇaśṛṅgāḥ
Abl.tīkṣṇaśṛṅgāyāḥtīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgābhyaḥ
Loc.tīkṣṇaśṛṅgāyāmtīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgāsu
Voc.tīkṣṇaśṛṅgetīkṣṇaśṛṅgetīkṣṇaśṛṅgāḥ


n.sg.du.pl.
Nom.tīkṣṇaśṛṅgamtīkṣṇaśṛṅgetīkṣṇaśṛṅgāṇi
Gen.tīkṣṇaśṛṅgasyatīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgāṇām
Dat.tīkṣṇaśṛṅgāyatīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgebhyaḥ
Instr.tīkṣṇaśṛṅgeṇatīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgaiḥ
Acc.tīkṣṇaśṛṅgamtīkṣṇaśṛṅgetīkṣṇaśṛṅgāṇi
Abl.tīkṣṇaśṛṅgāttīkṣṇaśṛṅgābhyāmtīkṣṇaśṛṅgebhyaḥ
Loc.tīkṣṇaśṛṅgetīkṣṇaśṛṅgayoḥtīkṣṇaśṛṅgeṣu
Voc.tīkṣṇaśṛṅgatīkṣṇaśṛṅgetīkṣṇaśṛṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  तीक्ष्णशृङ्ग [ tīkṣṇaśṛṅga ] [ tīkṣṇá-śṛṅga ] m. f. n. ( [ °ṇá- ] ) sharp-horned Lit. AV. xix , 50 , 2

   [ tīkṣṇaśṛṅgī f. ( [ °gī́ ] ) Lit. iv , 37 , 6 and viii , 7 , 9.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,