Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नक्षत्रनाथ

नक्षत्रनाथ /nakṣatra-nātha/ m. месяц, луна (букв. предводитель звёзд)

существительное, м.р.

sg.du.pl.
Nom.nakṣatranāthaḥnakṣatranāthaunakṣatranāthāḥ
Gen.nakṣatranāthasyanakṣatranāthayoḥnakṣatranāthānām
Dat.nakṣatranāthāyanakṣatranāthābhyāmnakṣatranāthebhyaḥ
Instr.nakṣatranāthenanakṣatranāthābhyāmnakṣatranāthaiḥ
Acc.nakṣatranāthamnakṣatranāthaunakṣatranāthān
Abl.nakṣatranāthātnakṣatranāthābhyāmnakṣatranāthebhyaḥ
Loc.nakṣatranāthenakṣatranāthayoḥnakṣatranātheṣu
Voc.nakṣatranāthanakṣatranāthaunakṣatranāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नक्षत्रनाथ [ nakṣatranātha ] [ nákṣatra-nātha ] m. " lord of the Nakshatras " , the moon Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,