Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उरुगाय

उरुगाय /uru-gāya/
1.
1) см. उरुक्रम ;
2) далёкий
3) широкий
2. m. nom. pr. эпитет Вишну; см. विष्णु 1)
3. n. свободное пространство

Adj., m./n./f.

m.sg.du.pl.
Nom.urugāyaḥurugāyauurugāyāḥ
Gen.urugāyasyaurugāyayoḥurugāyāṇām
Dat.urugāyāyaurugāyābhyāmurugāyebhyaḥ
Instr.urugāyeṇaurugāyābhyāmurugāyaiḥ
Acc.urugāyamurugāyauurugāyān
Abl.urugāyāturugāyābhyāmurugāyebhyaḥ
Loc.urugāyeurugāyayoḥurugāyeṣu
Voc.urugāyaurugāyauurugāyāḥ


f.sg.du.pl.
Nom.urugāyāurugāyeurugāyāḥ
Gen.urugāyāyāḥurugāyayoḥurugāyāṇām
Dat.urugāyāyaiurugāyābhyāmurugāyābhyaḥ
Instr.urugāyayāurugāyābhyāmurugāyābhiḥ
Acc.urugāyāmurugāyeurugāyāḥ
Abl.urugāyāyāḥurugāyābhyāmurugāyābhyaḥ
Loc.urugāyāyāmurugāyayoḥurugāyāsu
Voc.urugāyeurugāyeurugāyāḥ


n.sg.du.pl.
Nom.urugāyamurugāyeurugāyāṇi
Gen.urugāyasyaurugāyayoḥurugāyāṇām
Dat.urugāyāyaurugāyābhyāmurugāyebhyaḥ
Instr.urugāyeṇaurugāyābhyāmurugāyaiḥ
Acc.urugāyamurugāyeurugāyāṇi
Abl.urugāyāturugāyābhyāmurugāyebhyaḥ
Loc.urugāyeurugāyayoḥurugāyeṣu
Voc.urugāyaurugāyeurugāyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.urugāyamurugāyeurugāyāṇi
Gen.urugāyasyaurugāyayoḥurugāyāṇām
Dat.urugāyāyaurugāyābhyāmurugāyebhyaḥ
Instr.urugāyeṇaurugāyābhyāmurugāyaiḥ
Acc.urugāyamurugāyeurugāyāṇi
Abl.urugāyāturugāyābhyāmurugāyebhyaḥ
Loc.urugāyeurugāyayoḥurugāyeṣu
Voc.urugāyaurugāyeurugāyāṇi



Monier-Williams Sanskrit-English Dictionary

  उरुगाय [ urugāya ] [ urú-gāyá ] m. f. n. making large strides , wide-striding fr. √ [  ] Lit. Nir. ii , 7 ; also according to Lit. Sāy. , " hymned by many , much-praised " , fr. √ [ gai ] ) Lit. RV. Lit. AV. Lit. VS. Lit. TBr.(said of Indra , Vishṇu , the Soma , and the Aśvins)

   spacious for walking upon , wide , broad (as a way) Lit. AitBr. vii , 13 , 13

   [ urugāya n. wide space , scope for movement Lit. RV. Lit. ŚBr. Lit. KaṭhUp.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,