Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मिताक्षर

मिताक्षर /mitākṣara/ (/mita + akṣara/)
1) метрический, стихотворный
2) краткий и ясный (о манере изложения)

Adj., m./n./f.

m.sg.du.pl.
Nom.mitākṣaraḥmitākṣaraumitākṣarāḥ
Gen.mitākṣarasyamitākṣarayoḥmitākṣarāṇām
Dat.mitākṣarāyamitākṣarābhyāmmitākṣarebhyaḥ
Instr.mitākṣareṇamitākṣarābhyāmmitākṣaraiḥ
Acc.mitākṣarammitākṣaraumitākṣarān
Abl.mitākṣarātmitākṣarābhyāmmitākṣarebhyaḥ
Loc.mitākṣaremitākṣarayoḥmitākṣareṣu
Voc.mitākṣaramitākṣaraumitākṣarāḥ


f.sg.du.pl.
Nom.mitākṣarāmitākṣaremitākṣarāḥ
Gen.mitākṣarāyāḥmitākṣarayoḥmitākṣarāṇām
Dat.mitākṣarāyaimitākṣarābhyāmmitākṣarābhyaḥ
Instr.mitākṣarayāmitākṣarābhyāmmitākṣarābhiḥ
Acc.mitākṣarāmmitākṣaremitākṣarāḥ
Abl.mitākṣarāyāḥmitākṣarābhyāmmitākṣarābhyaḥ
Loc.mitākṣarāyāmmitākṣarayoḥmitākṣarāsu
Voc.mitākṣaremitākṣaremitākṣarāḥ


n.sg.du.pl.
Nom.mitākṣarammitākṣaremitākṣarāṇi
Gen.mitākṣarasyamitākṣarayoḥmitākṣarāṇām
Dat.mitākṣarāyamitākṣarābhyāmmitākṣarebhyaḥ
Instr.mitākṣareṇamitākṣarābhyāmmitākṣaraiḥ
Acc.mitākṣarammitākṣaremitākṣarāṇi
Abl.mitākṣarātmitākṣarābhyāmmitākṣarebhyaḥ
Loc.mitākṣaremitākṣarayoḥmitākṣareṣu
Voc.mitākṣaramitākṣaremitākṣarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  मिताक्षर [ mitākṣara ] [ mitākṣara ] m. f. n. having measured syllables , metrical Lit. Nir. Lit. RPrāt.

   short and comprehensive (as a speech) Lit. Kum.

   [ mitākṣarā ] f. N. of various concise commentaries , (esp.) of a celebrated Comm. by Vijñānêśvara on Yājñavalkya's Dharmaśāstra ( Lit. IW. 303 )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,