Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शस्त्रपाणि

शस्त्रपाणि /śastra-pāṇi/ bah. с оружием в руках, вооружённый

Adj., m./n./f.

m.sg.du.pl.
Nom.śastrapāṇiḥśastrapāṇīśastrapāṇayaḥ
Gen.śastrapāṇeḥśastrapāṇyoḥśastrapāṇīnām
Dat.śastrapāṇayeśastrapāṇibhyāmśastrapāṇibhyaḥ
Instr.śastrapāṇināśastrapāṇibhyāmśastrapāṇibhiḥ
Acc.śastrapāṇimśastrapāṇīśastrapāṇīn
Abl.śastrapāṇeḥśastrapāṇibhyāmśastrapāṇibhyaḥ
Loc.śastrapāṇauśastrapāṇyoḥśastrapāṇiṣu
Voc.śastrapāṇeśastrapāṇīśastrapāṇayaḥ


f.sg.du.pl.
Nom.śastrapāṇi_āśastrapāṇi_eśastrapāṇi_āḥ
Gen.śastrapāṇi_āyāḥśastrapāṇi_ayoḥśastrapāṇi_ānām
Dat.śastrapāṇi_āyaiśastrapāṇi_ābhyāmśastrapāṇi_ābhyaḥ
Instr.śastrapāṇi_ayāśastrapāṇi_ābhyāmśastrapāṇi_ābhiḥ
Acc.śastrapāṇi_āmśastrapāṇi_eśastrapāṇi_āḥ
Abl.śastrapāṇi_āyāḥśastrapāṇi_ābhyāmśastrapāṇi_ābhyaḥ
Loc.śastrapāṇi_āyāmśastrapāṇi_ayoḥśastrapāṇi_āsu
Voc.śastrapāṇi_eśastrapāṇi_eśastrapāṇi_āḥ


n.sg.du.pl.
Nom.śastrapāṇiśastrapāṇinīśastrapāṇīni
Gen.śastrapāṇinaḥśastrapāṇinoḥśastrapāṇīnām
Dat.śastrapāṇineśastrapāṇibhyāmśastrapāṇibhyaḥ
Instr.śastrapāṇināśastrapāṇibhyāmśastrapāṇibhiḥ
Acc.śastrapāṇiśastrapāṇinīśastrapāṇīni
Abl.śastrapāṇinaḥśastrapāṇibhyāmśastrapāṇibhyaḥ
Loc.śastrapāṇiniśastrapāṇinoḥśastrapāṇiṣu
Voc.śastrapāṇiśastrapāṇinīśastrapāṇīni





Monier-Williams Sanskrit-English Dictionary

---

  शस्त्रपाणि [ śastrapāṇi ] [ śástra-pāṇi ] m. f. n. ( m.c. also [ °ṇin ] ) " weapon-handed " , armed

   [ śastrapāṇi ] m. an armed warrior Lit. Hit. Lit. Vet.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,