Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुकृत्

सुकृत् /su-kṛt/ добродетельный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.sukṛtsukṛtausukṛtaḥ
Gen.sukṛtaḥsukṛtoḥsukṛtām
Dat.sukṛtesukṛdbhyāmsukṛdbhyaḥ
Instr.sukṛtāsukṛdbhyāmsukṛdbhiḥ
Acc.sukṛtamsukṛtausukṛtaḥ
Abl.sukṛtaḥsukṛdbhyāmsukṛdbhyaḥ
Loc.sukṛtisukṛtoḥsukṛtsu
Voc.sukṛtsukṛtausukṛtaḥ


f.sg.du.pl.
Nom.sukṛtāsukṛtesukṛtāḥ
Gen.sukṛtāyāḥsukṛtayoḥsukṛtānām
Dat.sukṛtāyaisukṛtābhyāmsukṛtābhyaḥ
Instr.sukṛtayāsukṛtābhyāmsukṛtābhiḥ
Acc.sukṛtāmsukṛtesukṛtāḥ
Abl.sukṛtāyāḥsukṛtābhyāmsukṛtābhyaḥ
Loc.sukṛtāyāmsukṛtayoḥsukṛtāsu
Voc.sukṛtesukṛtesukṛtāḥ


n.sg.du.pl.
Nom.sukṛtsukṛtīsukṛnti
Gen.sukṛtaḥsukṛtoḥsukṛtām
Dat.sukṛtesukṛdbhyāmsukṛdbhyaḥ
Instr.sukṛtāsukṛdbhyāmsukṛdbhiḥ
Acc.sukṛtsukṛtīsukṛnti
Abl.sukṛtaḥsukṛdbhyāmsukṛdbhyaḥ
Loc.sukṛtisukṛtoḥsukṛtsu
Voc.sukṛtsukṛtīsukṛnti





Monier-Williams Sanskrit-English Dictionary

---

  सुकृत् [ sukṛt ] [ sú-kṛ́t ] m. f. n. doing good , benevolent , virtuous , pious ( compar. [ -tara ] ; superl. [ -tama ] ) Lit. RV. Lit. AV. Lit. VS.

   fortunate , well-fated , wise Lit. W.

   making good sacrifices or offerings Lit. MW.

   skilful , a skilful worker (said of Tvashṭṛi and Ṛibhu) Lit. RV.

   [ sukṛt ] m. pl. deceased fathers who enjoy the reward of virtue in the other world Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,