Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्गराज्य

स्वर्गराज्य /svarga-rājya/ n. небесное царство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svargarājyamsvargarājyesvargarājyāni
Gen.svargarājyasyasvargarājyayoḥsvargarājyānām
Dat.svargarājyāyasvargarājyābhyāmsvargarājyebhyaḥ
Instr.svargarājyenasvargarājyābhyāmsvargarājyaiḥ
Acc.svargarājyamsvargarājyesvargarājyāni
Abl.svargarājyātsvargarājyābhyāmsvargarājyebhyaḥ
Loc.svargarājyesvargarājyayoḥsvargarājyeṣu
Voc.svargarājyasvargarājyesvargarājyāni



Monier-Williams Sanskrit-English Dictionary

---

  स्वर्गराज्य [ svargarājya ] [ svargá-rājya ] n. kingdom of heaven Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,