Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुभुज

सुभुज /su-bhuja/ bah. с красивыми руками

Adj., m./n./f.

m.sg.du.pl.
Nom.subhujaḥsubhujausubhujāḥ
Gen.subhujasyasubhujayoḥsubhujānām
Dat.subhujāyasubhujābhyāmsubhujebhyaḥ
Instr.subhujenasubhujābhyāmsubhujaiḥ
Acc.subhujamsubhujausubhujān
Abl.subhujātsubhujābhyāmsubhujebhyaḥ
Loc.subhujesubhujayoḥsubhujeṣu
Voc.subhujasubhujausubhujāḥ


f.sg.du.pl.
Nom.subhujāsubhujesubhujāḥ
Gen.subhujāyāḥsubhujayoḥsubhujānām
Dat.subhujāyaisubhujābhyāmsubhujābhyaḥ
Instr.subhujayāsubhujābhyāmsubhujābhiḥ
Acc.subhujāmsubhujesubhujāḥ
Abl.subhujāyāḥsubhujābhyāmsubhujābhyaḥ
Loc.subhujāyāmsubhujayoḥsubhujāsu
Voc.subhujesubhujesubhujāḥ


n.sg.du.pl.
Nom.subhujamsubhujesubhujāni
Gen.subhujasyasubhujayoḥsubhujānām
Dat.subhujāyasubhujābhyāmsubhujebhyaḥ
Instr.subhujenasubhujābhyāmsubhujaiḥ
Acc.subhujamsubhujesubhujāni
Abl.subhujātsubhujābhyāmsubhujebhyaḥ
Loc.subhujesubhujayoḥsubhujeṣu
Voc.subhujasubhujesubhujāni





Monier-Williams Sanskrit-English Dictionary

---

  सुभुज [ subhuja ] [ su-bhuja ] m. f. n. having handsome arms Lit. Ragh.

   [ subhujā ] f. N. of an Apsaras Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,