Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संवर

संवर /saṁvara/
1. отражающий; отгоняющий
2. m. плотина, запруда

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃvaraḥsaṃvarausaṃvarāḥ
Gen.saṃvarasyasaṃvarayoḥsaṃvarāṇām
Dat.saṃvarāyasaṃvarābhyāmsaṃvarebhyaḥ
Instr.saṃvareṇasaṃvarābhyāmsaṃvaraiḥ
Acc.saṃvaramsaṃvarausaṃvarān
Abl.saṃvarātsaṃvarābhyāmsaṃvarebhyaḥ
Loc.saṃvaresaṃvarayoḥsaṃvareṣu
Voc.saṃvarasaṃvarausaṃvarāḥ


f.sg.du.pl.
Nom.saṃvarāsaṃvaresaṃvarāḥ
Gen.saṃvarāyāḥsaṃvarayoḥsaṃvarāṇām
Dat.saṃvarāyaisaṃvarābhyāmsaṃvarābhyaḥ
Instr.saṃvarayāsaṃvarābhyāmsaṃvarābhiḥ
Acc.saṃvarāmsaṃvaresaṃvarāḥ
Abl.saṃvarāyāḥsaṃvarābhyāmsaṃvarābhyaḥ
Loc.saṃvarāyāmsaṃvarayoḥsaṃvarāsu
Voc.saṃvaresaṃvaresaṃvarāḥ


n.sg.du.pl.
Nom.saṃvaramsaṃvaresaṃvarāṇi
Gen.saṃvarasyasaṃvarayoḥsaṃvarāṇām
Dat.saṃvarāyasaṃvarābhyāmsaṃvarebhyaḥ
Instr.saṃvareṇasaṃvarābhyāmsaṃvaraiḥ
Acc.saṃvaramsaṃvaresaṃvarāṇi
Abl.saṃvarātsaṃvarābhyāmsaṃvarebhyaḥ
Loc.saṃvaresaṃvarayoḥsaṃvareṣu
Voc.saṃvarasaṃvaresaṃvarāṇi




существительное, м.р.

sg.du.pl.
Nom.saṃvaraḥsaṃvarausaṃvarāḥ
Gen.saṃvarasyasaṃvarayoḥsaṃvarāṇām
Dat.saṃvarāyasaṃvarābhyāmsaṃvarebhyaḥ
Instr.saṃvareṇasaṃvarābhyāmsaṃvaraiḥ
Acc.saṃvaramsaṃvarausaṃvarān
Abl.saṃvarātsaṃvarābhyāmsaṃvarebhyaḥ
Loc.saṃvaresaṃvarayoḥsaṃvareṣu
Voc.saṃvarasaṃvarausaṃvarāḥ



Monier-Williams Sanskrit-English Dictionary
---

 संवर [ saṃvara ] [ saṃ-vara ]1 m. f. n. keeping back , stopping (in [ kāla-s ] , applied to Vishṇu) Lit. Pañcar.

  [ saṃvara ] m. ( often written and confounded with [ śambara ] ) a dam , mound , bridge Lit. Bhaṭṭ.

  provisions Lit. DivyA7v.

  shutting out the external world (with Jainas one of the 7 or 9 Tattvas) Lit. Sarvad.

  N. of two Arhats Lit. L.

  n. (with Buddhists) restraint , forbearance (or " a partic. religious observance " ) Lit. Kāraṇḍ.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,