Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अप्रधान

अप्रधान /apradhāna/
1) неглавный; подчинённый
2) второстепенный
3) вторичный

Adj., m./n./f.

m.sg.du.pl.
Nom.apradhānaḥapradhānauapradhānāḥ
Gen.apradhānasyaapradhānayoḥapradhānānām
Dat.apradhānāyaapradhānābhyāmapradhānebhyaḥ
Instr.apradhānenaapradhānābhyāmapradhānaiḥ
Acc.apradhānamapradhānauapradhānān
Abl.apradhānātapradhānābhyāmapradhānebhyaḥ
Loc.apradhāneapradhānayoḥapradhāneṣu
Voc.apradhānaapradhānauapradhānāḥ


f.sg.du.pl.
Nom.apradhānāapradhāneapradhānāḥ
Gen.apradhānāyāḥapradhānayoḥapradhānānām
Dat.apradhānāyaiapradhānābhyāmapradhānābhyaḥ
Instr.apradhānayāapradhānābhyāmapradhānābhiḥ
Acc.apradhānāmapradhāneapradhānāḥ
Abl.apradhānāyāḥapradhānābhyāmapradhānābhyaḥ
Loc.apradhānāyāmapradhānayoḥapradhānāsu
Voc.apradhāneapradhāneapradhānāḥ


n.sg.du.pl.
Nom.apradhānamapradhāneapradhānāni
Gen.apradhānasyaapradhānayoḥapradhānānām
Dat.apradhānāyaapradhānābhyāmapradhānebhyaḥ
Instr.apradhānenaapradhānābhyāmapradhānaiḥ
Acc.apradhānamapradhāneapradhānāni
Abl.apradhānātapradhānābhyāmapradhānebhyaḥ
Loc.apradhāneapradhānayoḥapradhāneṣu
Voc.apradhānaapradhāneapradhānāni





Monier-Williams Sanskrit-English Dictionary

अप्रधान [ apradhāna ] [ a-pradhāna ] m. f. n. not principal , subordinate , secondary Lit. Pāṇ. 2-3 , 19 ,







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,