Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अव्यवधान

अव्यवधान /avyavadhāna/
1. непрерывный
2. n.
1) непрерывность
2) смежность

Adj., m./n./f.

m.sg.du.pl.
Nom.avyavadhānaḥavyavadhānauavyavadhānāḥ
Gen.avyavadhānasyaavyavadhānayoḥavyavadhānānām
Dat.avyavadhānāyaavyavadhānābhyāmavyavadhānebhyaḥ
Instr.avyavadhānenaavyavadhānābhyāmavyavadhānaiḥ
Acc.avyavadhānamavyavadhānauavyavadhānān
Abl.avyavadhānātavyavadhānābhyāmavyavadhānebhyaḥ
Loc.avyavadhāneavyavadhānayoḥavyavadhāneṣu
Voc.avyavadhānaavyavadhānauavyavadhānāḥ


f.sg.du.pl.
Nom.avyavadhānāavyavadhāneavyavadhānāḥ
Gen.avyavadhānāyāḥavyavadhānayoḥavyavadhānānām
Dat.avyavadhānāyaiavyavadhānābhyāmavyavadhānābhyaḥ
Instr.avyavadhānayāavyavadhānābhyāmavyavadhānābhiḥ
Acc.avyavadhānāmavyavadhāneavyavadhānāḥ
Abl.avyavadhānāyāḥavyavadhānābhyāmavyavadhānābhyaḥ
Loc.avyavadhānāyāmavyavadhānayoḥavyavadhānāsu
Voc.avyavadhāneavyavadhāneavyavadhānāḥ


n.sg.du.pl.
Nom.avyavadhānamavyavadhāneavyavadhānāni
Gen.avyavadhānasyaavyavadhānayoḥavyavadhānānām
Dat.avyavadhānāyaavyavadhānābhyāmavyavadhānebhyaḥ
Instr.avyavadhānenaavyavadhānābhyāmavyavadhānaiḥ
Acc.avyavadhānamavyavadhāneavyavadhānāni
Abl.avyavadhānātavyavadhānābhyāmavyavadhānebhyaḥ
Loc.avyavadhāneavyavadhānayoḥavyavadhāneṣu
Voc.avyavadhānaavyavadhāneavyavadhānāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avyavadhānamavyavadhāneavyavadhānāni
Gen.avyavadhānasyaavyavadhānayoḥavyavadhānānām
Dat.avyavadhānāyaavyavadhānābhyāmavyavadhānebhyaḥ
Instr.avyavadhānenaavyavadhānābhyāmavyavadhānaiḥ
Acc.avyavadhānamavyavadhāneavyavadhānāni
Abl.avyavadhānātavyavadhānābhyāmavyavadhānebhyaḥ
Loc.avyavadhāneavyavadhānayoḥavyavadhāneṣu
Voc.avyavadhānaavyavadhāneavyavadhānāni



Monier-Williams Sanskrit-English Dictionary

अव्यवधान [ avyavadhāna ] [ a-vyavadhāna ] n. non-interruption , contiguity Lit. Pāṇ. Lit. Kāś.

non-separation Lit. BhP. Comm. on Lit. Mn. xi , 201

[ avyavadhāna m. f. n. uninterrupted Lit. BhP.

without a cover (as the ground) Lit. Kād.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,