Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीर्थशिला

तीर्थशिला /tīrtha-śilā/ f. каменные ступени, ведущие к воде

sg.du.pl.
Nom.tīrthaśilātīrthaśiletīrthaśilāḥ
Gen.tīrthaśilāyāḥtīrthaśilayoḥtīrthaśilānām
Dat.tīrthaśilāyaitīrthaśilābhyāmtīrthaśilābhyaḥ
Instr.tīrthaśilayātīrthaśilābhyāmtīrthaśilābhiḥ
Acc.tīrthaśilāmtīrthaśiletīrthaśilāḥ
Abl.tīrthaśilāyāḥtīrthaśilābhyāmtīrthaśilābhyaḥ
Loc.tīrthaśilāyāmtīrthaśilayoḥtīrthaśilāsu
Voc.tīrthaśiletīrthaśiletīrthaśilāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तीर्थशिला [ tīrthaśilā ] [ tīrthá-śilā ] f. the stone steps leading to a bathing-place , Lit. Śṛiṅgār. 1.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,