Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पक्षान्त

पक्षान्त /pakṣānta/ (/pakṣa + anta/ ) последний день любой половины лунного месяца

существительное, м.р.

sg.du.pl.
Nom.pakṣāntaḥpakṣāntaupakṣāntāḥ
Gen.pakṣāntasyapakṣāntayoḥpakṣāntānām
Dat.pakṣāntāyapakṣāntābhyāmpakṣāntebhyaḥ
Instr.pakṣāntenapakṣāntābhyāmpakṣāntaiḥ
Acc.pakṣāntampakṣāntaupakṣāntān
Abl.pakṣāntātpakṣāntābhyāmpakṣāntebhyaḥ
Loc.pakṣāntepakṣāntayoḥpakṣānteṣu
Voc.pakṣāntapakṣāntaupakṣāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पक्षान्त [ pakṣānta ] [ pakṣānta ] m. the end of the wings of an army arranged in the shape of a bird Lit. MBh.

   the last or 15th Tithi of either half month , new or full moon Lit. Gobh. Lit. Mn.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,