Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशुद्धात्मन्

विशुद्धात्मन् /viśuddhātman/ (/viśuddha + ātman/) bah. чистый в помыслах или душою; благонравный

Adj., m./n./f.

m.sg.du.pl.
Nom.viśuddhātmāviśuddhātmānauviśuddhātmānaḥ
Gen.viśuddhātmanaḥviśuddhātmanoḥviśuddhātmanām
Dat.viśuddhātmaneviśuddhātmabhyāmviśuddhātmabhyaḥ
Instr.viśuddhātmanāviśuddhātmabhyāmviśuddhātmabhiḥ
Acc.viśuddhātmānamviśuddhātmānauviśuddhātmanaḥ
Abl.viśuddhātmanaḥviśuddhātmabhyāmviśuddhātmabhyaḥ
Loc.viśuddhātmaniviśuddhātmanoḥviśuddhātmasu
Voc.viśuddhātmanviśuddhātmānauviśuddhātmānaḥ


f.sg.du.pl.
Nom.viśuddhātmanāviśuddhātmaneviśuddhātmanāḥ
Gen.viśuddhātmanāyāḥviśuddhātmanayoḥviśuddhātmanānām
Dat.viśuddhātmanāyaiviśuddhātmanābhyāmviśuddhātmanābhyaḥ
Instr.viśuddhātmanayāviśuddhātmanābhyāmviśuddhātmanābhiḥ
Acc.viśuddhātmanāmviśuddhātmaneviśuddhātmanāḥ
Abl.viśuddhātmanāyāḥviśuddhātmanābhyāmviśuddhātmanābhyaḥ
Loc.viśuddhātmanāyāmviśuddhātmanayoḥviśuddhātmanāsu
Voc.viśuddhātmaneviśuddhātmaneviśuddhātmanāḥ


n.sg.du.pl.
Nom.viśuddhātmaviśuddhātmnī, viśuddhātmanīviśuddhātmāni
Gen.viśuddhātmanaḥviśuddhātmanoḥviśuddhātmanām
Dat.viśuddhātmaneviśuddhātmabhyāmviśuddhātmabhyaḥ
Instr.viśuddhātmanāviśuddhātmabhyāmviśuddhātmabhiḥ
Acc.viśuddhātmaviśuddhātmnī, viśuddhātmanīviśuddhātmāni
Abl.viśuddhātmanaḥviśuddhātmabhyāmviśuddhātmabhyaḥ
Loc.viśuddhātmaniviśuddhātmanoḥviśuddhātmasu
Voc.viśuddhātman, viśuddhātmaviśuddhātmnī, viśuddhātmanīviśuddhātmāni





Monier-Williams Sanskrit-English Dictionary

---

  विशुद्धात्मन् [ viśuddhātman ] [ vi-śuddhātman ] m. f. n. of a pure nature or character Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,