Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आकाशशयन

आकाशशयन /ākāśa-śayana/ n. сон на открытом воздухе

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ākāśaśayanamākāśaśayaneākāśaśayanāni
Gen.ākāśaśayanasyaākāśaśayanayoḥākāśaśayanānām
Dat.ākāśaśayanāyaākāśaśayanābhyāmākāśaśayanebhyaḥ
Instr.ākāśaśayanenaākāśaśayanābhyāmākāśaśayanaiḥ
Acc.ākāśaśayanamākāśaśayaneākāśaśayanāni
Abl.ākāśaśayanātākāśaśayanābhyāmākāśaśayanebhyaḥ
Loc.ākāśaśayaneākāśaśayanayoḥākāśaśayaneṣu
Voc.ākāśaśayanaākāśaśayaneākāśaśayanāni



Monier-Williams Sanskrit-English Dictionary

  आकाशशयन [ ākāśaśayana ] [ ā-kāśá-śayana n. (ifc. f ( [ ā ] ) .) sleeping in open air Lit. R. iii , 16 , 12.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,